पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७० ब्रह्मस्फुटसिद्धान्ते ४८० ३७० x ज्याके ६७ ज्याके _ ६७ ४३२ ज्याके - ६७ x ३२ ज्याके कलाभौम , =१० १५ १५ १५ X३२ ३२ ज्याके - ३२ ज्याके

  • °R=स्वल्पान्तर से ।

४८० ६७ एवं बुध = ३६२४ ज्याके = ७ ज्याके, स्वल्पान्तर से । १५० ~= ३१४ ज्याके गुरु ==२ ज्या के, स्वल्पान्तर से । १५० १०५ ज्याके _ २ ज्याके , स्वल्पान्तर से। शुक्र = शनि = ४७६ ज्याके • =ज्याके + ' ', _= ज्याके + ? १५०ज्याके स्वल्पान्तरग्रहण से उपपन्न हुआ । इदानीं स्फुटग्रहार्थं संस्कारमाह । तस्माच्छीघ्रफलवलं स्वमृणं वा मन्दसंस्कृते दत्त्वा । प्राग्वन्मन्दफलमतः सकलं मन्दग्रहात् कुर्यात् ॥ ४० ॥ तस्मात् पृथक् सितादिशत्रोच्चविवर्जिता (स्फुटं केन्द्रम्) । तस्मात् शीघ्रफलेन् संस्कृतः स्फुटो जायते स्पष्टः ॥ ४१ ॥ सु” भा.-मन्दफलयुतोनं मध्यं शीघ्रोच्चाच्छोधयेदेवं शीघ्रकेन्द्र भवति । तस्माच्छीघ्रफलं कृत्वा तदर्धे स्त्री वा ऋणं यथागतं मन्दसंस्कृते मन्दफलसंस्कृते मध्यग्रहे दत्त्वा तं मध्यग्रहं प्रकल्प्यातः प्राग्वत्पुनर्मेदफलं साध्यं तद्यथागतं सकलं सम्पूर्णं मध्यग्रहे देयम् । एवं गणको मन्दग्रहं मन्दस्पष्टं कुर्यात् । तस्मात् पृथक् स्थापिता शुक्रदिशीघ्रोचविजिताव स्फुटं केन्द्र द्वितीयं शीघ्रकेन्द्र कुर्यात् । तस्मात् पुनः शीघ्रफलं साध्यस् तेन संस्कृतमन्दः पृथक् स्थापितो मन्दस्पष्ट संस्कृतः एवं स्पष्टो ग्रहो जायते । लाघवेन शीव्रफलसाधथुमश्रु खण्डानि वक्ष्यति । अत्रोपपत्तिः । उपलब्धिरेव ।४०-४१॥ अब स्पष्टग्रह के लिये संस्कार का नियम कहते हैं । हि- भा.-मन्दफल से सात या ऋण मध्यग्रह मन्दस्पष्टग्रह होता है। । मध्यमग्रह में से