पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६८ ब्राह्मस्फुटसिद्धान्ते ३ २-४ - ३छे - हैं ' +=(.+) ) इसको प्राचार्य ने ग्रहण किया । अतशुक्र का शीघ्रोच=( ३ + ३ ३) इx + छेर x; इससे शुक्र शत्रोच्च उपपन्न हुआ। बाकी की युक्ति २ ९ २४. ३ २ स्पष्ट ही है ।। इदानीं भौमादीनां मन्दोच्चांशानाह । मन्वशा नगरवयो भयमाः खनगेन्दवः खनन्दानघ । यमतत्त्वानि तद्वनान्मध्याज्ज्या संयंवत् ग्राह्या ॥ ३७ ॥ सुभा-भौमादीनां मन्दांशा मन्दोच्चांशाः क्रमेश १२७° । २२७° । १७०•। ९०° । २५२° । एते सन्ति । तद्वनान्मध्यादुग्रहात् सूर्यवज्ज्या ग्राह्या । मन्दोच्चेन हीनो मध्यो मन्दकेन्द्रम् । सूर्यकेन्द्रवत् तस्य गतगम्यस्य ज्या केन्द्रभुजज्या ग्राह्यत्यर्थः। अत्रौपपत्तिः । मन्दोच्चानामल्पगतित्वात्.सुखार्थं बहुकालोपयोगित्वात् स्वसमये स्थिरांशाः पठिताः । शेषवासना चातिसुगमा ॥ ३७ ॥ अब भौमादि ग्रहों के मन्दोच्चांश को कहते हैं । हि. भा–भौमादि ग्रहों का मन्दवांश क्रम से पठित है यथा भमका १२७° । बुध का २२७° । गुरु का १७०°। शुक्र का ६०° । शनि का २२५° । इसको मध्यमग्रह में घटा कर सूर्य की तरह ज्या ग्रहण करें । मन्दोच्च मध्यमग्रह में घटाने से ( शेष मन्द केन्द्र होता हैं । सूर्य केन्द्र की तरह उसकी (गतगम्य की) ज्या तथा केन्द्रभुज ज्या । को ग्रहण करें ॥ उपपत्ति । मन्दोच की गति अल्प है, बहुत समय में जाना जाता है इसलिये सुखार्थी उसक स्थिरांश पब्ति कर दिया गया है । इदानीं भौमादीनां मन्दफलानयनमाह रबगुणिता सप्तहृता कुजस्य सौम्यस्य नागगुणा त्रिवृता । द्विगुणा हि फलं सूद्विगुणानिविभाजिता स्फुजितः ॥ ३८ ॥