पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५५५ = ४०७४६०१३५" + २०८५ -४ रा । २३° । २२ । १५” इसको कल्पादि गुरु । १००० ० से युक्त करने पर क्षेप=४ । २२ । ४ । ५१ । आचायत क्षेप =४ । २१ । २३ । ००। दोनों क्षेप का अन्तर= १ । २६ । ५१ । इससे उपपन्न हुआ । इदानीं शुक्रशीघ्रानयनमाह । श्लैस्तिथिभी रुद्र' यैर्मविषयैः सागरैगुणिताः। वसुभिरनिर्लजनैः षड्गुणैश्च युक्तं भृगोः शीघ्रम् ।। २४ ॥ सु.भा. -अत्रोपपत्तिः । पूर्ववदेकस्मिन् सौरवर्षे शुक्रशीघ्रोच्चविक्रममितिः = ३ शुशीभ १०००० = ७०२२३८९४६२४३ २१०६७१६८४७६ =८४७६ ८१°३७५१८५७६' २१०६७१६ =२१०६७१६" +५१ "=३५१११। ६६" । ५१": =५८५° १३' । ५६" । ५१ " =रा। ५१° । ११ । ५६” । ५१": =रा । १५°। ११ ’ । ५६" । ५१ ॥ ००० ० १०००० N १ 8 आचार्योक्तसंख्याभिर्विलोमेन कल्पे शुक्रशीत्रभगणा ७०२२३७३५५६ एते सिध्यति । मध्यमाधिकारं पाठपठितेभ्यः शुकशत्रभगणेभ्यः कालिगताब्देभ्य ३७२७ एभ्यो भौमसाधनवग्रन्थारम्भे शुक्रशीघ्रविक्रलामितिः = शुभ४३ गव_ ०७००० ७०२२३८६४२४१११८७८७८५५९४७१२y७००४० =रा। ७° । ३२ । ४ " १०००० १०००० ० अयं कल्पादिशुक्रशत्रणानेन रा । २८° ४२' । १४ ५ युतो जातः क्षेपः =रा । ६°१४। १८ आचार्योक्तक्षेपः =८ । ५ । २४ २. २६ अन्तरम् ० । ४ । ४२