पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५६ ब्राह्मस्फुटसिद्धान्ते हि. भा-अब्दगण को शैल=७, तिथि= १५, रुद्र = ११, यमविषय ५२ । सागर=४ इन अझ से गुणाकर वसु = ८ । अनिल=७, जिन=२४, षड्गुण=३६ इन अह्नों को उसमें जोड़ देने पर शुक्र का शीघ्रोच्च होता है । उपपत्ति । एक सौरवर्ष में शुद्ध शीघ्रोच्च विकला = ३ शुशीभ १०००० - ७२२२३८८४८२ X ३ २१०६७१६८४७६ १०००० १०००० = २१०६७१६+ – १७७६ – =२१०६७१६'+५१ * १००० =- ३५१११’ । ५६” । ५१"" =५८५° । ११’। ५६” । ५१* । =१e रा। ५१° । ११’ । ५६" । ५१ “=रा ७ । १५° । ११’ । ५६* । ५१* । आचायोंक्त संस्थाके विपरीत से कल्प में शीतशीघ्रभगण=७०२२३७३५५६ ।। मध्यमाधिकार में कहा हुआ शुक्रशीघ्र मगण से तथा कलिगताब्द ३७२e पर से ग्रन्था- शुभx३ गव __७०२२३८६४२१११८७ रम्भ में शुक्रशीत्र विकलामान १०००० १०००० ७००४० = ७८५५e४७१२४" + -८ रा । ७°। ३२ । ४” । १०००० = इसका और कल्पादि शुक्र शीघ्र का योग= क्षेपक =८ रा। ६° । १४ । १८’ साबित लैप और आचायक्त क्षेप का अन्तर=अन्तर=०। ४३ । ४२ । इति इदानीं शन्यानयनमाह । शून्येन द्वाबशभिर्बादशभिः खेषुभिस्त्रयोदशभिः। गुणिता युता रसैरन्धिभित्रिविषयैर्दशभिराकः । ३० ॥ सु. भा– अत्रोपपत्तिः पूर्ववदेकस्मिन् सौरवर्षे शनिविकलामितिः ३ शभ ०००० _१४६५६७२९८४३–४३९७०१८९४ -" १६९४ ४३९७० ४३९७० १०००० १०००० +११ " = ७३२’ । ५०” १ ११ " =१२° । १२ । ५०" । ११' =:रा । १२°। १२ ' ।

-५.५° "

J ५०" । ११'