१५५४
ब्राह्मस्फुटसिद्धान्ते
८ = %8
१०९२६७६३६५. ५ ९३६५
१०९२६७ ३% = १०९२६७' + ६" स्वल्पान्तराल
=१८२१' । ७ । ६" = ३०°। २१। ७५ ६ “” -रा । ०° । २१’। ७” । ६"
१००००
n
आचार्योक्तसंख्याभिविलोमेन कल्पे गुरुभगणा ३६४२२०५०० एते सिध्यन्ति ।
मध्यमाधिकारे पाठपठितगुरुभगणेभ्यः कलिगताब्देभ्य ३७२६ एभ्यो
भौमसाधनवदुग्रन्थारम्भे विकलात्मको गुरुः=गुभेॐ३ गव
_== २२’।
३६४२२६४५५X१११८७ २०८५
४०७४६०१३५४ रा। २३°।
०७७०
१००००
००००
१५” अयं कल्पादिगुरु णानेन
रा। २६° । २७’ । ३६
१ १
युक्तो जातः क्षपः = ४ । २२ ।४ । ५१
आचायोंक्त क्षेपः = ४। २१ । २३ । ००
१ । २६ । ५१
-
हि. मा.-रूप=१, खेम =० । कृयम=२१ । अङ्ग=६, नव=६ इन संख्याओं
से करणाब्द से गुणा हैं । और क्रम से वेद=४, ज्यम—२१, त्रियम-२३ युक्त कर दें
तो गुरु होता है । उपपत्ति ।
एक सौरवर्ष में गुरु का विकला मान = ३.शुभ - ६४३६४२२६४५
१००००
१०६२६७६३६५ .= १०४२६७ + -४०००
३६५
'
७ ० ० ०
=१०९२६७*+६*" स्वल्पान्तर से ।
१८२१’ । ७* । ६" =३०° । २१’ । ७ * । ६""
=१ रा । ०° । २१’ । ७ । ६ ।
यहां आचार्योंक्त संख्या के विलोम से कल्प में गुरु भगण = ३६४२२०५०० ॥
मध्यमाधिकारोक्त पाठ पठित भगण से तथा कलिगताब्द् ३७{& इस पर से ग्रन्था
रम्म काल में विकलात्मक गुरु = शुभ X ३ गवL = ३६४२२३४५५X१११८७
=
9 co७ •
१००००
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४६५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
