पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५४३ - =(त्रि = ज्या .रो" २ त्रि.श) स्वल्पान्तर से । (१) एक समीकरण में उत्थापन देने से ज्याग (त्रि-ज्या'.प्र.शे) २ त्रि.प्र' कोज्याग.ज्याप्रशे ज्यचा त्रि.प्र = ज्यागज्याgशे' , ..शे . -ज्याग कोज्यागज्याप्र = ---------------- याग अतः ज्याच- त्रि.प्र. = = = = = = = = = = == त्रि’प्र’ = कोज्याग.ज्याप्रशे ज्याग x ज्या' प्र.रो' त्रि.प्र २त्रि.प्र २ २ _ शे / कोज्याग. ज्या शे ज्याग.ज्या.प्र.प्र.'शे ' त्रि . ज्याग.उज्या प्र.शे - * (ब्द – पद्ये ) यहां कोष्ठ के श्रन्तर्गत को यदि भोग्यखण्ड स्फुट मानते हैं तो ज्याचा--ज्याग शे.स्फुभो.खं । इस सूक्ष्म भोगफल को गतंज्या में जोड़वें तब चासवासन्न सूक्ष्मज्या ( २० == = = = == = होती है। इससे भास्करसूत्र उपपन्न होता है । इदानीं रविचन्द्रयोर्मन्दफलानयनमाह । स्वाष्टांशोना सवितुद्वगुणा ज्या शतगोः फलं लिप्ताः । स्वफलमृणं चक्रार्धादूने केन्द्रोऽघिके मध्ये ॥ १८ ॥ सु. भा–सवितुः सूर्यस्य केन्द्रज्या स्वाध्टांशोनां । शीतगोश्चन्द्रस्य च केन्द्रज्यां द्विगुणा तदा तयोः क्रमेण लिप्तारमकं मन्दफलं भवति । केन्द्र चक्र- चत् षड्राशित हुने मध्ये स्वफलं स्वमन्दफलमृणं कार्यम् । अघिके तुलादिकेन्द्र मध्ये घनं कार्यमित्यर्थत एव सिध्यति ।