ध्यानग्रहोपदेशाध्यायः
१५४३
-
=(त्रि = ज्या .रो"
२ त्रि.श) स्वल्पान्तर से ।
(१) एक समीकरण में उत्थापन देने से
ज्याग (त्रि-ज्या'.प्र.शे)
२ त्रि.प्र' कोज्याग.ज्याप्रशे
ज्यचा त्रि.प्र
=
ज्यागज्याgशे' , ..शे . -ज्याग
कोज्यागज्याप्र
= ----------------
याग अतः ज्याच-
त्रि.प्र.
=
=
=
=
=
=
=
=
=
=
==
त्रि’प्र’
=
कोज्याग.ज्याप्रशे ज्याग x ज्या' प्र.रो'
त्रि.प्र २त्रि.प्र
२
२
_ शे / कोज्याग. ज्या शे ज्याग.ज्या.प्र.प्र.'शे '
त्रि
.
ज्याग.उज्या प्र.शे
- * (ब्द – पद्ये )
यहां कोष्ठ के श्रन्तर्गत को यदि भोग्यखण्ड स्फुट मानते हैं तो ज्याचा--ज्याग
शे.स्फुभो.खं । इस सूक्ष्म भोगफल को गतंज्या में जोड़वें तब चासवासन्न सूक्ष्मज्या
(
२० == = = =
==
=
होती है। इससे भास्करसूत्र उपपन्न होता है ।
इदानीं रविचन्द्रयोर्मन्दफलानयनमाह ।
स्वाष्टांशोना सवितुद्वगुणा ज्या शतगोः फलं लिप्ताः ।
स्वफलमृणं चक्रार्धादूने केन्द्रोऽघिके मध्ये ॥ १८ ॥
सु. भा–सवितुः सूर्यस्य केन्द्रज्या स्वाध्टांशोनां । शीतगोश्चन्द्रस्य च
केन्द्रज्यां द्विगुणा तदा तयोः क्रमेण लिप्तारमकं मन्दफलं भवति । केन्द्र चक्र-
चत् षड्राशित हुने मध्ये स्वफलं स्वमन्दफलमृणं कार्यम् । अघिके तुलादिकेन्द्र
मध्ये घनं कार्यमित्यर्थत एव सिध्यति ।
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४५४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
