पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३६ ब्राह्मस्फुटसिद्धान्ते सु. भा-स्वदशभागोनास्तिथयो नक्षत्रात्मकं रविचन्द्रयोरन्तरं भवति । ता रविणा नक्षत्रात्मकसूर्येण सहिता नक्षत्रात्मको मध्यः शशी भवति । तिथिभोग नाडिका द्विगुणा उडु २७ हृताः फलं नक्षत्रघटिका भवन्ति । ता रवेः शोध्यास्तदा नक्षत्रादिको रविरुदये भवति । अत्रोपपत्तिः । तिथौ तिथौ रविचन्द्रयोद्वादशभागा अन्तरमतस्तिथयो द्वादशगुणा भागात्मक रविचन्द्रयोरन्तरम्=१२ ति । चक्रांशं सप्तविंशतिर्नक्ष आणि तदेष्टान्तरेण १२ति अनेन किम् । जातं नक्षत्रात्मकमन्तरम्=२७४१२ ति ३६ २७ ति_€ ति = ६- । एवं तिथ्यंते रविचन्द्रौ जातौ । तियन्तसूर्योदययो- ३० १० र्मध्ये तिथिभोगनाडिकास्तत्संबंधिनक्षत्रात्मकचालनेन रवी रहित उदये । रविर्भवति । तिथिभोगघटिकाश्च. सावनाः प्रसिद्धाः । एकस्मिन् सावनदिने रविगतिः=५९८=३५४८” । अतो नक्षत्रात्मिकागतिः= श३५४८ । यदि घटीषष्टघा रवेरियं नक्षत्रात्मिका गतिस्तदा तिथिभोगघटिकाभिः कि लब्धं नक्षत्रात्मकमणचलनं षष्टिगुणं जातं । घटयात्मकम् = ३५४८_.,भोघ६० _ ३५४८ __२४ १७७४xभोष_२ भोघ_२ भोघ स्वल्पान्तरात्। °° ४E००४८०० २७ ६०X ८००

  • ६० X ८००

६०४८०० १७७४ अत उपपन्नो मच्छोधितः पाठः ॥११॥ हि. मा–अपने दसवें भाग से हीन तिथि नक्षत्रात्मक रविचन्द्रन्तर के बराबर होती है, उसको नक्षत्रात्मक सूर्य में जोड़ने से मध्यमचन्द्र होता है । द्विगुणित तिथिभो गक नाड़ी को २७ से भाग देने पर लब्घ नक्षत्र की घटी होती है, उस नक्षत्र घड़ी को रवि में घटाने से उदयकालिक नक्षत्रादिक रवि होता है। उपयति । रवि चन्द्रमा के अन्तर को १२ से भाग देने पर एक तिथि का मान होता है इसलिये १२xति=अंशांरमक रविचन्द्रान्तर, सब अनपात से--- २७ ४ १२ ति – = नक्षत्रात्मक अन्तर = - X - --