पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३७ ध्यानग्रहपदेशाध्यायः इस तरह तिथि के अन्त में रवि और चन्द्र हुए । तियन्त सूर्योदय के बीच तिथि भोग नाड़िका से सम्बन्धित नक्षत्रात्मक चालन को सूयं में से घटाने से उदयकाल में सूर्य होता है । तिथि भोग घटी तो सावन होता है, यह प्रसिद्ध ही है । एक सावन दिन में रवि की गति=५e' । ८" =३५४८* इस पर से नक्षत्रात्मक गति =-।। ३५४८ ६०८०० यदि ६० घटी में रवि का नक्षत्रात्मक गति पाते हैं तो तिथि भोग घटिकाओं में क्या ३५४८ xभोध इस अनुपात से नक्षत्रात्मक ऋण चालन= । इसको ६० से गुणने पर ६० X ८०० ३५४८ भोध = ६ ३५४८ xभोध घटघात्मक चालन ६० X ८ ० ० ६०८०० २४ १७७४xभोध २ भोध २ भोध स्वल्पान्तरसे । यहां श्री ४८००० २७

४६०

४८० ० ० १७७४ सुधाकरद्विवेदी का संशोधित पाठ उपपन्न हुआ ।११। इदानीमौदयिकाथं चन्द्रस्य तत्केन्द्रस्य च चालनमाह । तिथिभोगनाडिकासु द्विगुणा रसगुणोद्धताः शोध्याः । पंचाशीत्यधिकोनास्तिथिनाडधः शोधयेत् शशिनः ॥ १२॥ सु. भा–स्पष्टार्थेयमार्या । अत्रोपपत्तिः। रविचालनवदत्रापि चन्द्रगतिः=७६०।३५"=४७४३५”। नक्षत्रात्मिकागतिः= ४७४३५ । ६०४८०० अतो रविवन्नक्षत्रघटयात्मकं चालनं -' = ४७४३५ भोघ ४ ६० = ४७४३५भोध ६० ४८००x ६० ६०४८०० भोघ - ९४८७ भोध ९४८७ भोघ =भोघ ११३ भोध भोध १२४८०० ९६०० ९६०० ८५ स्वल्पान्तरात् । एवं चन्द्रकेन्द्रगतिः =७९०३५’-६”।४१’ =७८३५४=*63* चक्रकलाभिरष्टाविंशतिर्नक्षत्राणि तदा चन्द्रकेन्द्रकलाभिः किम् । जाता नक्षत्रा त्मिका चन्द्रगतिः= ४७०३४४२८ = ४७०३४४७ == २३५१७४७ ६०४२१६००६०४५४००६०४ २७०० १. पञ्चाशीतिलवोनास्तिथिनाडचस्ताश्च शोधयेच्छशिनः। षष्टय शाढ्याः शोध्यास्तिथिभोगजनाडिकाः केन्द्रात् ।१२।