पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहोपदेशाध्यायः इदानीं देशान्तरसंस्कारमाह । उज्जयिनी याम्योत्तररेखायाः प्राग्धनं क्षयः पश्चात् । योजनषgया नाडी चरदलमपि सौम्यदक्षिणयोः ॥ १० ॥ सु. भा.-योजनषष्टच का नाडी उज्जयिनी याम्योत्तररेखायाः प्राग्धनं पश्चात् क्षयो भवति । एवं सौम्यदक्षिणयोर्लयोश्चरदलं चरासवोऽपि धनं क्षयश्च क्रमेण बोध्या इति । अत्रोपपत्तिः । यदि स्पष्टभूपरिधियोजनैः षष्टिघटिकास्तदा देशान्तरयोजनैः कि जाता देशान्तरनाडी=६० चैदेयो । आचार्येण स्थूलस्पष्टभूपरिविः= ३६०० योजनानि गृहीतः । ततो जाता देशान्तरनाडिका-य । घनणैवासना चरधनणं वासना च गोलयुक्त्या स्फुटा ॥१०।। हि. भा.- उज्जयिनी याम्योत्तर रेखा से षष्टि योजन पूर्व में एक नाड़ी धन तथा पश्चिम में एक नाड़ी ऋण होता है। इसी तरह उत्तर दक्षिण गोल में चरदल तथा चरासु भी क्रम से धन तथा ऋण होता है । उपति । स्पष्ट भूपरिधि योजन में ६० घटी मिलता है तो देशान्तर योजन में क्या इस अनु पात से देशान्तर नाड़ी = ६०४ देयो । यहां आचार्य ने स्थूल स्पष्ट भूपरिधिः ३६०० योजन स्वीकार किया है । १०xदेयो = देशान्तर नाड़ी। ३६०० अतः ' =वेशान्तर नाड़ी। इसकी धन और ऋण की युक्ति गोलाध्याय में स्पष्ट है। इदानीं चन्द्रसाधनमोदयिकरविसाधनं चाह । तिथयो वशंभागोना रविणा समन्विता शशी भवति मध्यः। तिथ्यंशत्रुघाः शोध्यास्तिथिभोगजनाडिकाः केन्द्रात् ॥ ११ ॥ ॥ १. तिथयो दशभागोना रविणा सहिताः शशी भवति मध्यः । तिथिभोगनाडिकाश्च द्विगुणोऽहृता रवेः शोध्याः ।