पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सध्यायः १५२१ इदानीं ग्रन्थ संख्यां कथयति । भटब्रह्माचार्येण जिष्णोस्तनयेन गणितगोलविदा । आर्यष्टसहसण स्फुटसिद्धान्तः कृतो ब्राह्यः ।। १० ।। सुः. भा–आर्याणामष्टाधिकैक सहसूण शेपं स्पष्टार्थम् ॥१०॥ वि भा. -गणितगोलज्ञेन जिष्णुपुत्रेण भटब्रह्माचार्येण मया, आर्याणामष्टा धिकैकसहसण ब्राह्मस्फुटसिद्धान्तः कृत इति ॥ अब ग्रन्थ संख्या (ग्रन्थ में श्लोक संख्या) कहते हैं । हि. भा-गणित और गोल के पण्डित जिष्णु के पुत्र भटब्रह्माचार्य ने एक हजार आठ आर्याओं के इस ब्राह्मस्फुटसिद्धान्त ग्रन्थ को बनाया इति ॥ । १० ॥ इदानीं सूर्यग्रहणे चन्द्रशङ्कुः कौन कुत एतदर्थमाह । भग्रहयुतिवच्छङ्क वित्रिभलग्नाद्दविग्रहोक्तिसमः । शशिनः कर्मबहुत्वात् न कृतोऽतो भास्करग्रहणे ।। ११ ॥ सु. भा–भग्रहयुतिवद्रविग्रहोक्तिसमः शशिनो वित्रिभलग्नाच्छुः कर्मबहु- त्वात् महताऽऽयासेन भवति । अतो मया भास्करग्रहणे शशिशङ्कनं कृतः प्रयोजनाभावात् इयमार्या निष्प्रयोजना ॥११ वि. भा-–भग्रहयुतिवत् सूर्यग्रहणोक्तस्थितिरस्ति-अर्थात् भगृह योगे यया स्थिति रस्ति तथैव सूर्यग्रहणेऽपि विद्यते । वित्रिभलग्नाच्छङ्कुश्चन्द्रस्य क्रिया गौरवान्महता प्रयासेन भवत्यतो मया सूर्यग्रहणे चन्द्रशङ्कुर्न कृत इति ॥११॥ हि. भा–भग्रह (नक्षत्र और ग्रह) योग की तरह सूर्यग्रहण में कथित स्थित है। अर्थात् भगृह योग स्थिति के तुल्य ही सूर्यग्रहणोक्त स्थिति है, वित्रिभलग्न से चन्द्र शङ्कु क्रिया की अधिकता (कर्मबाहुल्य) से बहुत प्रयास द्वारा होता है इसलिये मैंने सूर्यग्रहण में चन्द्रशङ्कु नहीं किया इति ॥ ११ ॥ इदानीं प्रश्न विशेषमाह । आग्नेये नैऋत्येवेष्टदिने संस्थितस्य योऽर्कस्य। शङ् च्छाये कथयति वर्षादपि वेत्ति सूर्य सः ॥ १२ ॥ सु.भा.-इष्टदिने आग्नेये वा नेऋत्ये कोणवृत्ते संस्थितस्यार्कस्य वा यो