पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ ब्राह्मस्फुटसिद्धान्ते तिलके । शकनृपाणां पञ्चाशत्संयुक्तः पञ्वभिर्वर्षशतैरतीतैरर्थात् पञ्चाशदधिक पञ्चशतशके शेषं स्पष्टम् ।I७-८॥ वि. भा.-श्रीचापवंशस्य तिलके (टीकारूपे) श्रीव्याघ्रमुखे (एतन्नामके) महीपाले पृथ्वों शासति, शकनृपाणां पञ्चाशत्संयुक्तः पञ्चभिर्वर्षशतैरर्थात् पञ्चाशदधिकपञ्चशतवर्षीः, अतीतैः (गतैः) अर्थात् पञ्चाशदधिकपञ्चशत- शकाब्दे सज्जनगणितगोलविदां विनोदाय त्रिशद्वर्षवयस्केन जिष्णोस्तनयेन ब्रह्मगुप्तेन ब्राह्मः स्फुटसिद्धान्तः कृत इति । ७८ ।। अब ग्रन्थ रचना काल कहते हैं । हिभाभचापवंश में तिलक (टीका) रूप श्री व्याघ्रमुख नामक राजा के शासन में पांच सौ पचास शक(शके ५५०) में सज्जन (दौgथादि दोष रहित) गणित और गोल के पण्डितों के हर्ष के लिये तीस वर्षे अवस्था के जिष्णुपुत्र ब्रह्मगुप्त ने ब्राह्मस्फुट सिद्धान्त नामक इस ग्रन्थ को रचा अर्थाद् ब्राह्मस्फुट सिद्धान्त को बनाया इति ।। ७-६ ।। इदानीमस्मिन् सिद्धान्ते गणितलाघवेन करणग्रन्थवत् फलसाधनं कथं न कृतमिति कथयति गणितेन फले सिद्धिब्रह्म ध्यानग्रहे यतोऽध्याये। ध्यानग्रहो द्विसप्ततिरायण न लिखितोऽत्र मया ।। e ॥ • सु. भा.-यातो ब्राह्म ब्रह्मकृते ध्यानग्रहे ध्यानग्रहनाम्न्यध्याये गणितेन फले मान्दादिफलसाधने लाघवेन सिद्धिः कृताऽतोऽत्रार्याणां द्विसप्ततिध्र्यानग्रहोऽध्यायः पुनरुक्तिदोषभयान्मया न लिखित इति ॥९॥ ॥ विभाज्यतो ब्राह्म (ब्रह्मगुप्तकृते) ध्यानग्रहेऽध्याये (ध्यानग्रहोपदेशाध्याये) मान्दादि फलसाधने गणितलाघवेन फलसिद्धिः कृता मयाऽतोऽत्रर्याणां द्विसप्तति ध्र्यानग्रहोऽध्यायः पुनरुक्तिदोषभयान्न लिखित इति ।। ९॥ अब इस सिद्धान्त में गणितलाघव से करण ग्रन्थ की तरह फलसाधन क्यों नहीं किया गया कहते हैं । हि. भा–क्योंकि ब्रह्मगुप्तकृत ध्यान ग्रह नामक अध्याय में गणित से मान्वादि फल साधन में लाघव द्वारा सिद्धि की गयी है इसलिये यहां बहत्तर आर्याओं का ध्यान ग्रहाध्याय पुनरुक्तिदोष के डर से नहीं लिखा गया इति ।। ६ ।।