पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चराग्रयोः संस्थानकथनम् शंकुदृग्ज्ययोः संस्थानकथनम् प्रकारान्तरण तयाः सस्थान २ाकुतलस्य च कथनम् दृग्गोलस्य दृश्यादृश्यत्वं लम्बनावनत्युत्पत्तौ च कारणदर्शनम् क्षगोलयोः स्थिरवृत्तकथनम् ग्रहाणां चलवृत्तकथनम अध्यायोपसंहार २२. यन्त्राध्यायः गोलप्रशंसाकथनम् स्वगोलग्रथने कारणाम गणितगोलयोः प्रशंसाकथनम् यन्त्रारम्भप्रयोजनकथनम् तन्त्रारणा प्रातपादनम् सलिलादीनां प्रयोजनकथनम् धनुयन्त्रकथनम् सूर्याभिमुखे यन्त्रधारणम् इष्टघटिकायाः धनुषश्चस्वरूपकथनम् यन्त्रेरणा नृतोन्नतकालज्ञानम यन्त्रादेव नतोन्नकालज्ञानम् धनुर्यन्त्रे विशेषकथनम् तुर्यगोलप्रतिपादनम् यष्ट्या शंक्वादिकथनम् प्रकारान्तरेण घटिकानयनम् यष्टियन्त्रेण वेधेन रवि चन्द्रान्तररांशकथनम् प्रकारान्तरेणांशानयनम् यष्टियन्त्रेण दिक्साधनम् भुजकोटिसाधनकथनम् यष्टियन्त्रेण पलभाज्ञानम् भुजद्वयतः पलभाज्ञानम् १४०० १४०२ १४०६ १४०६ १४०७ १४०९ १४१० १४१२ १४१५ १४१५ १४१६ १४१९ १४२ १४२० १४२१ १४२३ १४२६ १४२७ १४२८ १४३० १४३१ १४३२ १४३३ १४३५ १४३८ १४४२ १४४६ १४४६ १४४९ १४५० १४५२ १४५३ १४५४ .