पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६४ स्य दृष्टान्तरं दृष्टिसंज्ञसमं दृग्ज्या भवेद्वा न । अतो ‘यैराचार्यः पूर्वफलचापसमं गृहान्तरकमुक्त ते मूर्धः सन्ति यतो दृष्टान्तरं दृग्ज्या नास्तीति वाग्बैलमेतदूषण- मिति सुधीभिश्चिन्त्यम् ॥३८॥ विभा---शलाका त्रिज्यागुणा यष्टिहृता फलस्य धनुः (चापं) गृहान्तरकं . यैराचार्योरुक्त ते मूर्खाः सन्ति । यतो दृष्टान्तरं दृग्ज्या नास्तीति । पूर्वश्लोकोक्तविधिना गृहाग्रवेधेऽन्ययष्टियंत्रशलाकायां लग्ना तस्माद् दृष्टि स्थानपर्यन्तं यष्टिः कर्णः। द्वितीयशलाक्र कोटिः । दृष्टिभुजः । पूर्वोक्तश्लोको पपत्तौ लिखितं क्षेत्र द्रष्टव्यम् । दृच=यष्टिः कर्णः । चग=शलाका कोटिः। गदृ= दृष्टिभुजः । अत्र त्रिभुजे । कोणानपातः क्रियते यदि यष्टया तत्संमुख कोणज्या त्रिज्या लभ्यते तदा शलाकया किं समागच्छति दृष्टिस्थानाद्गृहाग्रमूलयो त्रि xशलाका गंतरेखयोरुत्पन्नकोणज्या तत्स्वरूपम्= =ज्या<गदृच, अस्या इचापम्=<गढच=गृहान्तराशा वास्तवाः। गृहाग्ररूपग्रहस्य दृष्टान्तरं दृष्टिसंज्ञ समं दृग्ज्या भवेदेव । आचार्येण व्यर्थमेव खण्डनं क्रियते इति ॥३८॥ अब अन्यों के मत का खण्डन करते हैं । हि- भा-शलाका को त्रिज्या से गुणाकर यष्टि से भाग देने से जो फल प्राप्त हो उसके चाप को जो आचार्यं कहते हैं वे सुखं हैं, क्योंकि दृष्टान्तर दृग्ख्या नही है गृहान्तर इति ॥३८ उपपति । पूर्वश्लोकोक्त विधि से गृहाग्रवेष करने से अन्य यष्टि शलाका में जहां लगती है, वह से दृष्टि स्थान पर्यन्त यष्टिकणं, द्वितीयशलाका कोटि, दृष्टिभुज, पूर्वोक्तश्लोकोपपत्ति में लिखित क्षेत्र को देखना चाहिये । दृच-यष्टिकर्ण, चग=शलाका कोटि, गदृ= वृष्टिभुज, इस त्रिभुज में कोणानुपात करते हैं, यदि यष्टि में तत्संमुख कोणज्या त्रिज्या पाते हैं तो शलाका में क्या इस अनुपात से दृष्टि स्थान से गृह के अग्र और चूंलगत रेखाद्वय से उत्पन्न त्रि.शलाका कोणज्या आती है उसका स्वरूप=. ॥ ==ज्या>गदृच, इसका चाप=<गदृच यष्टि