पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४६७ ज्ञातव्या । ततो गृहैकदेशौच्च्यं मितं गणितं द्वितीयशलाकया गुणितं प्रथमज्ञाला कया भक्त गृहौच्च्यं स्यात् । अत्रोपपत्तिः । प्रथमशलाकया दृष्टितुल्यो भुजस्तदा ज्ञातौच्च्येन किं जाता भूमिः ज्ञाश्चौ शश्न.ड । ततो दृष्ट्या द्वितीयशलाका तदा भूम्या किं जातं गृहौच्च्यं - _ । ॥ द्विश.ज्ञाश्रौढ द्विशगृही । अत उपपन्नम् ३७। प्रश-ट्ट वि. भा–यस्मिन् धरातले लम्बरूपं गृहादि वर्तते तस्मिन् धरातले लम्बरूपोधराङ्ग लादिभिरङ्गितैका शलाका स्थाप्या । ततो दृष्टिं तस्मिन्नेव धरातले कुत्रापि संस्थाप्य नलकयाऽन्ययष्टया वा ज्ञातौच्च्यं गतैकदेश विध्येत् । नलिकाऽन्ययष्टिर्वा शलाकायां यत्र लग्ना तस्माच्छलाकामूलपर्यन्तं प्रथमा शलाका, शलाकमूल दृष्टिस्थानान्तरं च दृष्टिशंतव्या । पुनस्तत्रस्थयैव दृष्ट्या गृहाग्न चैकयष्टया विध्येत् । इयं यष्टियंत्र पूर्वंशलाकायां लग्ना तस्माच्छ- लाकामूलपर्यन्तं द्वितीया शलाका ज्ञेया। गृहैकदेशं प्रथमशलाकावशेन गणयित्वा धार्यम्। इष्टशलाकया च सर्वे गृहौच्यं विड् वा द्वितीया शलाका ज्ञेया, ततो गृहेकदेशौच्च्यं द्वितीयशलाकया गुणितं प्रथमशलाकया भक्त गृहौव्यं भवेत् । (९) अक=गृहाद्यच्च्यम् । गप=शलाका । दृ =दृष्टिस्थानम् । कन =ज्ञातौच्च्यम् । कटुः भूमिः। मग=प्रथम शलाका । चग=द्वितीय शलाका । गदृ= दृष्टि संज्ञकः=ङ तदा कनट्स गढी गमदृ त्रिभुजयोः सजातीयत्वादनुपातेन जातौच्च्यx@ =भूमिः । ततः अकडचगह त्रिभुजयोः साजात्यादनुपातः प्रयमशलाक ही द्वितीयशलाका. भूमि = गृहाचौर्य= द्विशलाकासातौच्च्य-इ प्रथमशलाकाद् द्वितीयशलाकाज्ञातौच्य - एतेनोपपन्नमाचार्योक्तमिति ।३३७ । - प्रयमरालाका