पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६६ गुणाऽधःशलाकया विभाजिता तदा भूमिः स्यात् । एवं तत्रैव धरातले तथा दृष्टिः स्थाप्या यथा दृष्टिः शलाकाग्र' गृहाद्यग्र' चैकस्यां रेखायां भवेयुः । अत्र शलाका सकल शलाका ज्ञेया। दृष्टिशलाकामूलयोरन्तरं दृष्टिः कथ्यते । भूमिः सकलशलाका गुणा दृष्ट्वा भक्तोच्छूायो भवतीति । क्षेत्ररचनयाऽनुपातेन च स्फुटेति ॥३६॥ अब प्रकारान्तर से भूमि और अल्च्य (ऊंचाई) के आनयन को कहते हैं । हि. भा.-जिस धरातल में ग्रहादि उच्च वस्तु है उसी धरातल में ऊध्र्वाधर सम्बरूप एक यष्टि स्थापन करना । दृष्टि को उस तरह चलाना जिससे दृष्टि, शलाका का अग, और गृहादि का मूल एक ही रेखा में हो । वहां दृगौञ्च्य दृग्लम्ब है । हुगच्च्यमूल और शलाका मूल का अन्तर भूमि दृष्टि संजक है । उस शलाका को अधः शलाका समझना चाहिये । दृष्टि को दृग्लम्ब से गुणा कर अघः शलाका से भाग देते से भूमि होती है । एवं उसी धरातल में दृष्टि को उस तरह चलाना जिससे दृष्टि, शलाका का अग्र और गृहादि का अग्र एक ही रेखा में हो । यहां शलाका सकल (सम्पूर्ण) शलाका समझनी चाहिये । दृष्टि शलाका मूल की अन्तर दृष्टि संज्ञक है। भूमि को सकल शलाका से गुणा कर दृष्टि से भाग देने से गृहदि का उच्छाय होता है । उपपति । क्षेत्ररचना से अनुपात द्वारा स्फुट है इति ।३६। इदानीं प्रकारान्तरेण गृहौच्च्यानयनमाह । मित्वा गृहेकदेशे विद्वेष्टशलाकया गृहं सर्वम्। प्रथमशलाकाभक्त मितं द्वितीयागुणितमौच्च्यम् ॥३७॥ सु. भा–यस्मिन् घरातले लम्बरूपं गृहादि वर्तते तस्मिन् धरातले लम्बरू पोध्वधरांगुलादिभिरङ्गितैका शलाका स्थाप्या। ततो दृष्टि तस्मिन्नैव धरातले कुत्रापि संस्थाप्य नलिकया वा ज्ञातौच्च्यं गृहेकवेशं विध्येत्। नलिका ऽन्ययष्टया वाऽन्ययष्टियंत्र शलाकायां लग्ना तस्मात् शलाकामूलपर्यन्तं प्रथमा शलाका शलाकामूलदृष्टिस्थानान्तरं च दृष्टिर्जातव्या । पुनस्तत्रस्थचैव दृष्टया गृहाग्न चैकयष्टया विध्येत् । इयं यष्टियंत्र पूर्वंशलाकायां लग्ना तस्मात् शलाकामूलपर्यन्तं द्वितीया शलाका ज्ञेया । अथ व्याख्या । गृहैकदेशं प्रथमशलाकावशेन मित्वा गणयित्वा धार्यम्। इष्टशलाकया च सर्वे गृहौच्च्यं विद्ध ,वा द्वितीया शलाका