पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४०० ब्राह्मस्फुटसिद्धान्ते लोत्पन्न नवत्यंश वृत दृश्क्षेपवृत्त होता है । वह (दृक्क्षेपवृन) वित्रिभ लग्मस्थान में क्रान्तिवृत्त के ऊपर तिर्यक् (लम्ब रूप) होता है, तथा लग्नाग्रा यदि उत्तर दिशा की है तब दक्षिण समस्थान से लग्नागांशान्तर पर पूर्वस्वस्तिक की तरफ यदि लग्नाग्रा दक्षिण दिशा की है तव दक्षिण समस्थान में लग्नागांशान्तर पर पश्चिम स्वस्तिक की तरफ क्षितिजभृत्त में लगता है । अर्थात् वह दृक्क्षेपवृतं त्रित्रिभलग्न और खस्वस्तिक में गया हुआ होता है । सिद्धान्नशेखर में ‘‘प्राग्लग्नमत्र भवनत्रितयेन हीनं' इत्यादि से श्रीपति तथा सिद्धान्तशिरोमणि में ‘ढमण्डलं वित्रिभ लग्नकम्य' इत्यादि से भास्कराचार्य ने भी आचार्योंक्त के अनुरूप ही कहा इति ।।५६। इदानीं मेषादि द्वादशराशोनामहोरात्रवृत्तान्यमाह । दिषुवदुदरं बभीयात् क्रन्यंश समान्तरेष्वजtदीनाम् । वृत्तत्रितयं व्यस्तं कर्यादीनां तुलादीनाम् ॥५७॥ विषुवद्दक्षिणतोऽन्यन्मकरावीनां तदेव विपरीतम् । स्वाहाभाष्येषां व्यासाः पृथगेवमिष्टमपि ॥५८॥ सु. भा.-स्वाहोरात्राणि युज्या एषामहोरात्रवृत्तानां व्यासा च याः। एवमिष्टमहोरात्रवृत्तमपि पृथगोलोपरि निवेश्यम् । शेष स्पष्टम् । ईप्सितान्ति- तुल्येऽन्तरे' इत्यादि तथा ‘अथ कल्प्या मेषाद्याःइत्यादि च भास्करोक्त विचि न्त्यम् ॥५७-५८।। वि. भा. -अजादीनां (मेघादीनां त्रयाणां राशीनां (मेषवृषमिथुनानां) क्रान्त्यंशतुल्यान्तरेषु नाडीवृत्तादुत्तरदिशि वृत्तत्रितयं स्वाहोरात्रवृत्ताढ्यं बध्नी यादर्थान्मेषान्तकान्त्यंशैर्नाडीवृत्तादुत्तरे यदृत्तं तन्मेषान्ताहोरात्रवृत्तम् । वृषान्त क्रान्त्यंशान्तरे नाडीवृसादुत्तरे यदृत्त तद्वषान्ताहोरात्रवृत्तम् । मिथुनान्त क्रान्त्यंशान्तरे नाडीवृत्तादुत्तरे मिथुनान्ताहोरात्रवृत्तमिति । इति वृत्त त्रितयं (मेष वृषमिथुनानामहोरात्रवृत्तत्रितयं) व्यस्तं विपरीतक्रमेण कर्यादीनामहोरात्र वृत्तानि भवंत्यषीढ्षन्ताहोरात्रवृत्तमेव कर्कान्ताहोरात्रवृत्तम् । मेषान्ताहोरात्रवृत्त मेव सिंहान्ताहोरात्रवृत्तम् । कन्यान्ताहोरात्रवृत्तं तु मीनान्ताहोरात्रवृत्तरूपं नाड़ी- वृत्तमेवास्ति । तुलादीनां षण्णां राशीनां नाडीवृत्ताद्दक्षिणदिशि-अहोरात्र वृत्तं भवति । यथा तुलान्तक्रान्त्यशान्तरे नाड़ोवृत्ताद्दक्षिणदिशि यवृत्तं तत्तुलान्ताहोरात्र वृत्तम् । नाडीवृत्ताद्दक्षिणदिशि वृश्चिकान्तक्रान्त्यंशान्तरे वृदिचकान्ताहोरात्रवृ तम् । नाडीवृत्ताद्दक्षिणदिशि धनुरन्तक्रान्त्यंशान्तरे धनुरान्ताहोरात्रवृत्तम् । तदेव विपरीतं मकरादीनामहोरात्रवृत्तानि भवन्त्यर्थादृश्चिकान्ताहोरात्रवृत्तमेव करान्ताहोरात्रवृत्तम् । तुलान्ताहोरात्रवृत्तमे व कुम्भान्ताहोरात्रवृत्तम् । कन्यान्ता-