पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मण्डल, कक्षामण्डल=२१ चन्द्रादि ग्रहों के विमण्डल= ६, सबों का योग ५१ एकावन् चलवृत्तों की संख्या है। सिद्धान्तशेखर में भी ऐसा ही है मन्दोचनीचवलयानि भवन्ति सप्तशैघ्रयाणि, पञ्च च तथा प्रतिमण्डलानि । दृक्क्षेप दृष्टयपमजानि च खेचराणामर्क विनैव खलु पट् च विमण्डलानि । पञ्चाशदेकसहितानि च मण्डलानि पूर्वापरं वलयमुत्तरदक्षिग्गं च । क्ष्माजं तथा विषुवदुद्वलयाभिधाने पञ्चस्थिराणि कथितान्युडुखेचराग्गाम् ।। यन्त्राध्यायः ( २० ) सप्तदश कालयन्त्राण्यतो धनुस्तुर्यगोलक चक्रम् । यष्टिः शङ्कुर्घटिका कपालक कर्तरी पीठम् ।। सलिलं भ्रमोऽवलम्बः कर्णश्छायादिनार्धमकॉऽक्षः । नतकालज्ञानार्थ तेषां संसाधनान्यष्टौ ।। इससे घनुर्यन्त्र, तुरीयूयन्त्र, चक्रयन्त्र, यष्टियन्त्र, शङ्कुयन्त्र, घटी यन्त्र, कपालयन्त्र, कर्तरीयन्त्र, पीटसंज्ञक (प लक) यन्त्र, सलिल (जल), भ्रम (शाण), अवलम्बसूत्र, छाया कर्ण, शङ्कुछाया, दिनार्धमान, सूर्य, श्र क्षर (अक्षांश), ये नतकाल के लिए सत्रह काल यन्त्र हैं । इन यन्त्रों में सलिल आदि आठ यन्त्र रचना के उपकरण हैं ! सिद्धान्त शेखर में गोलश्चक्रे कार्मुकं कर्तरी च कालज्ञाने यन्त्रमन्यत्कपालम् । पीठं शङ्कुः स्याद्घटी यष्टिसंज्ञ गन्त्री यन्त्राण्यत्र दिक्संमितानि । इससे गोलयन्त्र, चक्रयन्त्र, धनुर्यन्त्र, कर्तरी नामक यन्त्र, कपालयन्त्र, पीठ (फलक) यन्त्र, शङ्कुनामक यन्त्र, घटी नामक-यन्त्र, यष्टियन्त्र, गन्त्री (शकट) ये श्रीपति द्वारा वणित दस यन्त्र हैं। शिष्यधीवृद्धिदतन्त्र में अधो लिखित बारह यन्त्रों का उल्लेख है गोलो भगणश्चक्र धनुर्घटी शङ्कुशकटकत्र्तर्यः । पीठकपालशलाका द्वादशयन्त्राणि सहयष्टंया । कर्णश्छाया द्युदलं रविरक्षो लम्बको भ्रमः सलिलम् । स्युर्यन्त्रसाधनानि प्रज्ञा च समुद्यमाश्चैवम् ।। भास्कराचार्य ने गोलाध्याय में केवल दस यन्त्र कहे हैं गोलो नाडीवलयं यष्टिः शङ्कुर्घटीचक्रम् । चापं तुर्यं फलकं धीरेकं पारमार्थिक यन्त्रम् ।