पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३१७ सु० भा० -अथवोत्क्रमसमखंडी समसवयकज्बाया उत्क्रमज्या तया गुणा व्यासात् किंविशिष्टात् चतुर्थभागाच्चतुविभक्ताद्यल्लब्धं तदुक्तखण्डानि क्रमोत्क्रम ज्या वर्गायुतसमानि कृत्वा ज्यार्घनयनं प्राग्वत् कार्यम् । अस्मादानयनादन्यदानयनं न लघ्वस्तीति । अनेन प्रकारेण लाघवेन ज्यार्धानि सिध्यन्तीत्यर्थः। त्रिज्योत्क्रमज्यानिहतेर्दलस्य’ इत्यादि भास्करविधिना स्फुटज्योत्पत्तावन्ये विशेषा भास्करान्त्यज्योत्पत्तौ प्रसिद्धा एव ।२३॥ वि. भा.-यत्संख्यकाया ज्याया अर्धज्या आनीयते तत्संख्यका या उत्क्रम ज्या तया गुणाद् व्यासाच्चतुर्विभक्ताद्यल्लब्धं तदुक्तखण्डानि क्रमोत्क्रमज्यावर्गयुत समानि कृत्वां पूर्ववज्ज्याद्धनयनं कार्यम् । अस्मादानयनादन्यदानयनं न लघ्वस्ति, अर्थादनेन प्रकारेण लाघवेन ज्यार्धानि सिध्यन्तीति । के=वृत्तकेन्द्रम् । रयचापम्=अ, अस्यैव चापस्या धशज्यानयनमभोष्टम् । यश=ज्याअ, रश=उज्य अ । रय=अ चापस्य पूर्णज्या । केश = चापकोटिज्या = कोज्याअ । त्रि=त्रिज्या =केर, तदा केरकेश है A =उरश =त्रि-कोज्याअ=उज्याअ वर्ग करणेन त्रि' क) /-२ त्रि. कोज्याअ+कोज्या' अ=उज्या' अ परन्तु यश'+रश८अ चापपूर्णज्या'='ज्या'अ+उज्या' अ

त्रि' -२ त्रि. कोज्याअ+कोज्याअ+ज्याअ

त्रि-२ त्रि. कोज्याअ+त्रि=२ त्रि-२ त्रि. कोज्याश्च =२ त्रि (त्रि-कोज्याअ)=२ त्रि. उज्याअ पक्षौ चतुभिर्भक्तौ तदा २त्रि. उज्याअ "" - ईश्वर ले/ २ त्रि उज्याश्र = = चे = Wलङयाम =ज्या अ“•••••(१) Wच्याच्या अस्मात् ‘तुल्यक्रमोत्क्रमज्या समखण्डकबर्नायुतिचतुर्भागमि' त्याचार्योक्तप्रकारेण अर्धा शज्याभिस्तत्कोटिज्याभिश्च ज्यार्धानि भवन्त्येनाचार्योक्तमुपपन्नम् । सिद्धान्तशेखरे “उत्क्रमाविषमखण्डविनिघ्नात् व्यासतो भवति यो युगभागः। तेन पूर्वकथिताच्च (१) एतेन त्रिज्योत्क्रमज्या निहतेर्बलस्य मूलं तदर्वांशकशिञ्जिनी व' भास्करोक्त मिदमुपपद्यते