पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३५६ ब्राह्मस्फुटसिद्धान्ते ज्यधं त्रिज्यावर्गार्धपदसं। त्रिभागस्य विंशत्यधिकशतभागानां ज्याधं त्रिगुणत्रि ज्यावर्गचतुर्थांशपदम् । इति ज्यार्धान्याद्यानि विज्ञाय ततस्तदर्धभागज्यानयन विधानेन वृत्तपादे यथेप्सितानि ज्याखण्डानि साध्यानीति सर्वं स्फुटम् । वि. आ.--एवं पूर्वोक्तार्धज्यानयनविधिनाऽल्पानि बहूनि वेप्सितानि ज्याखण्डानि ज्योतिविद्भिः साध्यानि आचार्येण चतुविशतिज्र्यार्धानि साधितानि यदि ९६ संख्यकज्यार्धानीप्सितानि भवेयुस्तदा पुनस्तदर्धाशज्याविधिः कार्यः । अर्धाशज्याविधौ त्रिज्यार्धत्रिज्यावर्गार्धमूलं त्रिगुणत्रिज्यावर्गचतुर्थाशमूलं क्रमेण वृत्तपरिधेः षष्ठचतुर्थेत्रिभागा (६०, ९०, १२०) नां ज्यार्धानि चाद्यखण्डानि व्यक्ताति । वृत्तपरिधिषष्ठांशस्य षष्टच शस्य पूर्णज्यार्धे त्रिंशदंशज्या = त्रि वृत्त परिधेश्चतुर्थाशस्य नवतेः पूर्णज्यार्ध पञ्चचत्वारिंशदंशज्या= वृत्तपरि V के धेस्तृतीयांशस्य विशत्यधिक शतमितांशानां ज्याधं= ज्या ६०= ३ त्रि' – इति ज्यार्धान्याद्यानि ज्ञात्वा ततस्तदद्भशज्यानयनविधिना वृत्तपादे (नवत्यंश तुल्ये) यथेप्सिताचि ज्याखण्डानि साध्यानीति ॥२२॥ अब विशेष कहते हैं । हि- भा.-एवं पूर्वं कथित अर्धज्यानयन से अल्प वा बहुत यथेच्छ ज्याखण्ड साधन करना चाहिये । आचार्य अपने ग्रन्थ में चौबीस ज्याची साधन किया है, यदि ६६ संख्यक ज्यार्घ अभीष्ट हो तो फिर अञ्चशज्या विधि करनी चाहिये । अर्धशज्या विधि में सब जगह त्रिज्या का आध, त्रिज्यावर्गों के आधा का मूल, त्रिगुणित त्रिज्यावर्ग के चतुर्थांश का मूल फ्रम से वृत्तपरिधि का षष्ठांश, चतुर्थांश और तृतीयांश का ज्याचं आद्यखण्ड व्यक्त है वृत्तपरिचि ३६ का षष्ठांश -=६० की पूर्णज्या का आधा त्रिज्याधं, परिधि का चतुर्थांश ° ३६ =&० की पूर्णज्या का आधा पैतालीस अंश की ज्या = Wच -, परिचि का तृतीयांश ३६० = १२० इसका ज्यार्षे (पुर्णज्यार्ध)==ज्या ६० =३, इन ज्याघों को जान कर अर्धशज्यानयन विधि से वृत्तपाद (e०) में यथेप्सित ज्याखण्डों का का साधन करना चाहिये इति ॥२२॥ इदानीं प्रकारान्तरेणार्थाशंज्यानयनमाह । उत्क्रमसमखण्डगुणाझ व्यासदथवा चतुर्थभागाद्यत् । कृत्वोक्तखण्डकानि ज्याद्धनयनं न लध्वस्मात् ॥२३ ॥ त्रि