पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहररगान

           द्वितीय प्रश्न में प्रश्न के श्रालापानुसार ३ य २--८०० यह वर्ग है,श्रातः क ==१
            ज्ये==१,क्षे==--२।यहां भी 'क्षुणरगे तदा पदे' इस भास्करोक्ति से इष्ट==२०
          कल्पना करने से क==२०,ज्ये=२०,क्षे==--८००,यहां भी रूप क्षेपीय पदों से भावना
       द्वारा कनीष्ठ श्रौर ऊयेष्ठ श्रनन्त होगा,इसलिये भगरगादि शेष==२० इति॥७७॥
                            इदानीमन्यं प्रश्नद्वयमाह ।
                भगरगादिशेषवगं चतुगुरगं पञ्चषष्टिसंयुक्तम् ।
                षष्टचूनं वा वगं कुर्वन्नावत्सरादू गरगकः॥७८॥
          सु.भा.--स्पष्टार्यम्।प्रथमप्रश्ने भगरगादिशेषमानम् =या । ततः प्रश्नानु-
                   सारेरगा ४ या२+६५ श्रयं वर्गः।
               श्रत्रेष्टम्==२।६०/२=३०।३०+२=३२।३२/२=१६।
                १३--८।८/२==४।४/४=२।श्रतो भगरगादिशेषम्==२ रुपक्षप-
          पदाभ्यां भावनयाSSनन्त्यम्।
                द्वितीयप्रश्नेSप्येवं ४ या२--६० श्रयं वर्गः,
                 श्रत्रेष्टम्==२।६०/२=३०।३०+२=३२।३२/२=१६।
                     १६ २/४=८।श्रतोSत्र भगरगादिशेषम्==८। एवं बुध्दिमता ॠरगक्षेपे
                गुरगके वर्गे चाधिकसंख्यातः कनिष्ठानयनं कार्यमिति॥७८॥
                वि भा --भगरगादिनां (भगरग-राशि-भग-कला-विकलानां) शेषवगं 
            चतुर्गुणं पञ्चषष्टच युतं वर्गो भवति वा षष्टचा हीनं वर्गो भवतीति-श्रावत्सरात्
             कुर्वन् स गरगकोSस्तीति ।
                 प्रथमप्रश्ने कल्प्यते भगरगदिशेषप्रमारगम्==या, तदा प्रश्नामापानुसारेरग
                 ४य२+६५ श्रयं वर्गः स्यात् । श्रत्र प्रकुतिः=४, क्षेपः=६५, वर्गात्मकप्रकुतौ
                 कनिष्ठज्येष्ठयोरानयनार्थ 'इष्टभत्त्को द्विधाक्षेप' इत्यादि भास्करोत्त्कसूत्रेरगेष्टं 
                  ==५ कल्पनेन जातं कनिष्ठम्==२, रूपक्षेपीयकनिष्ठज्येष्ठाभ्यां भावनवा 
                SSनन्त्यम्, ततो भगरगादिशेषमानम्==२। द्वितीयप्रश्ने प्रश्नालापानुसारेरग ४य२
                --६० श्रयं वर्गः स्यात् । श्रत्रापि 'इष्ट भत्त्को द्विधक्षेप' इस्यादि भास्करोत्तचा
                कनिष्ठम्==८, श्रतो भगरगादिशेष मानम्==८ एवं वर्गात्मकप्रकुतोॠरगक्षेपेSधि-
                कसंख्यातः कनिष्ठज्ञानं कार्यमिति ॥७८॥
                            श्रब श्रन्य दो प्रश्नों को कहते है।
              हि.भा.--भगरगादि शेष वर्ग को चार से गुरगा कर पैंसठ जोडने से वर्ग होसा है,