पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5^ $f %00 5 «t t 500 v mfr imimf ^wrs^rfq <wikMt*m i ^cftf% II sf^r q% ^nft^as^o sr^r war. ^ffrs^s^iT: ^=^o, ^=^o, S^=^oo W=H*U ^S^S^TT^T^T^ I cleft f|. 5?T. - wjjTfe ( 5^-TT%-jRr-^rT-f^rT) tr*r tffrr I pr wmmyiK 3 »r*+io« «mnf | I «T|f 515fa=3, t 1^ *W *f 1 jrw^TT a^j:' tsmft % ^=?, w=? w

   ब्राह्मस्फुटसिध्दान्ते
         १२६२
            क १ ज्ये २ क्षे १
            क ३० ज्ये ६० क्षे ९००
            भावनया कनिष्ठज्येष्ठयोरानन्त्यम्।
            श्रतो भगरगादिशेषमानम्==३०। द्वितीयप्रश्नेप्येवम् ।
           ३ य२--८०० श्रयं वर्गः ।
           श्रतः क १ ज्ये १ क्षे २ 
               क २० ज्ये २० क्षे ८००
           रूपक्षेपपदाभ्यां भवनयात्रापि पदयोरानन्त्यम्।
           श्रतो भगरगादिशेषम्=२०॥७७॥
           वि.भा.--भगरगादि(भगरग-राशि-श्रंश-कला-विकला) शेषवर्ग त्रिभिर्गुणं
         नवभिः शतैः संयुतं वाSष्टशतोनं वर्गः स्यादित्यावत्सरात् कुर्वन् स गरगकोS-
         स्तीति ॥
              प्रथमप्रश्ने कल्प्यते भगरगादिशेषप्रमारगम्==य,तदाSSलापेन ३ य२+९००
         अयं वर्गः । श्रत्र प्रकृतिः==३ कल्प्यते कनिष्ठम्==१,तदा ज्येष्ठम्==२,क्षे==१,तदा
         क्षुणरगः क्षुणरगे तदा पदे इत्यादिनेष्टम्==३० प्रकल्प्य जाताः कनिष्ठज्येष्ठक्षेपाः
         क==३०, ज्ये==६०, क्षे==९०० श्रत्र भावनया कनिष्ठज्येष्ठयोरानन्त्यम् । ततो
         भगरगादिशेषमानम्==३० ।
                  द्वितीयप्रश्ने श्रालापानुसारेरग ३ य२--८०० श्रयं वर्गः । श्रत्र प्रकृति==३,
         क्षेपः==--८०० कम्प्यते कनिष्ठम्==१,तदा ज्येष्ठम्==१,क्षेपः==--२ श्रत्रापि 'क्षेपः
         क्षुणरगः क्षुणरगे तदा पदे, इत्यादिना इष्टम्==२० प्रकल्प्य जाताः कनिष्ठज्येष्ठक्षेपाः
         क==२०, ज्ये==२०,क्षे==--८०० रूपक्षेपीयकनिष्ठज्येष्ठाभ्यां तयो (कनिष्ठ-
         ज्येष्ठयोः) रानन्त्यम् । ततो भगरगादिशेषमानम्==२०॥७७॥
                        श्रब श्रन्य प्रश्नों को कहते हैं ।
              हि.भा.--भगरगादि (भारग-राशि-श्रंश-कला-विकला) शेष वर्ग कौ तीन से गुरगा 
       कर नौ सौ जौडने से वर्ग होता है वा श्राठ सौ को घटाने से वर्ग होता है इसको एक वर्ष
      पर्यन्त करते हुए व्यत्ति गरगक है । यहां भगरगादिशेष प्रमारग==य, है । तब प्रथम प्रश्न के
      श्रतः भगरगादि शेष==३०।