पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ff. ^T. — ^TOT ^ 5ft 3^5, WfiPZ | fTO PTO SRTTT, ^ 3ft ^refo ^ I II $S II "est ^ra'^w^pr? ^cj; 1 ^R^tfa^r ?ft?nr f5f[<n'sssrc%;T II H

                                                                                वर्गप्रकृतिः                                                                               १२४१
     
                वि.भा. --- रूप  प्रक्षेपे  ये  अन्त्याद्यपदे  ( ज्येष्ठ  कनिष्ठे )  ते पृथक्  स्थाप्ये,  इष्टक्षेपे  ( इष्टशोधके  वा )  ये मूले  ( कनिष्ठ  ज्येष्ठे )  ताभ्यां  भावनया  ज्येष्ठकनिष्ठे  कृत्वा  ते  इष्टक्षेपेSन्ये  ज्येष्ठ  कनिष्ठे  ज्ञातव्ये इति ।    
                                                               यत्रोपपत्तिः  स्पष्टैवास्तीति ॥ ६६ ॥
                                                                        यब  विशेष  कहते  हैं  । 
                 हि. भा.  --- रूपक्षेप  में  जो  ज्येष्ठ,  कनिष्ठ  है  उन्हें  पृथक् स्थापन  करना,  इष्टक्षेप  में  जो कनिष्ठ,  ज्येष्ठ  है  उस्के  साथ  भावना  से  इष्टक्षेप  में  मन्य  ज्येष्ठ,  कनिष्ठ  होते  हैं  इति । 
                                                                   उपपत्ति  स्पष्ट  हो  है  ॥ ६६ ॥ 
                            इदानीं  चतुःक्षेपकजनिष्ठज्येष्ठाभ्यां  रूपक्षेपे  कनिष्ठज्येष्ठानयनमाह । 
                            चतुरधिकेSन्त्यपदकृतिस्न्यूना  दलिताSन्त्यपदगुराSन्यपदम् ।
                            प्रन्त्यपदकृतिव्येका  द्विहृताSSद्यपदाहताSSद्य  पदम्  ॥ ६७ ॥

                  सु. भा. --- चतुरधिके  चतुःक्षेपेSन्त्यपदकृतिस्त्रिभिरूनाSधिताSन्त्यपदगुरा  फलं  रूपक्षेपीयमन्त्यपदं  ज्येष्ठं  भवेत् ।  श्रन्त्यपदकृतिरेकेन  हीना  द्विहृताSSद्यपदेन  हता  फलं  रूपक्षेपीयमद्यपदं  कनिष्ठं  भवेत् ।


                     श्रत्रेपपत्तिः ।  यदि  चतुःक्षेपे  कनिष्ठम्  === क,  ज्येष्ठम्  === ज्ये ।  तदा  इष्टवर्गहृतः  क्षेपः  क्षेपः  स्यात्' -- इत्यादिभास्करविधिना  रूपक्षेपे  कनिष्ठम्  =  क / २ । ज्येष्ठम्  =  ज्ये / २ ।  तथा  विलोमेन  प्रकृतिः= (ज्ये^१ - ४) / क^१ समासभाषनया  क / २,  ज्ये / २,  श्राभ्यामन्ये  कनिष्ठज्मेष्ठे  रूपक्षेपे  साध्येते  तदा  कनिष्ठम् = (क*ज्ये) / २,  ज्येष्ठम्  =  (ज्ये^२ - २) / २  आभ्यां  क / २,  ज्ये / २  एतभ्यां  च पुना  रूपक्षेपे  यदि  कनिष्ठज्येष्ठे साध्येते  तदा कनिष्ठाम्  =  [क (ज्ये^२ - १)] / २ ।  ज्येष्ठम् = ज्ये ( ज्ये^२ - ३)  श्रत  उपपद्यते  ॥ ६७ ॥
                     वि. भा. ---  चतुरधिके  ( चतुः  क्षेपे )  Sन्त्यपद  ( ज्येष्ठ )  वर्गस्त्रिभिर्हीनोSधितो  ज्येष्ठगुरितस्तदा  रूपक्षेपे  ज्येष्ठं  भवेत्,  ज्येष्ठवर्ग  एकेन  हीनो  द्वाभ्यां  भक्त:  कनिष्ठगुरितस्तदा  रूपक्षेपीयं  कनिष्ठं  भवेदिति ॥