पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावितबीजम् अथ भावितमुच्यते तत्र सूत्रम् । भावेतकरूपगुणना साव्यक्तवचेष्टभाजितेष्टप्त्योः । अल्पेऽधिकोऽधिकेऽल्पः क्षेप्यो भावितहृत व्यस्तम् ॥ ६० ॥ सु. भा–भावितकस्य भावितगुणकस्य रूपाणां च गुणना वधः किंविशिष्टा साव्यक्तवधाऽव्यक्तगुणकयोर्वधेन सहिता तत इष्टेन भाजिता लब्धिग्रंह्या । अनयोरिष्टाप्त्योर्मध्ये योऽधिकः सोऽल्पेऽव्यक्तगुणकेऽल्पश्चाधिकेऽव्यक्तगुणके क्षेप्यः । एवं यौ द्वौ राशी भवतस्तौ भावितकहृतो भावितगुणकेन हृतौ व्यस्तमव्य क्तमानं स्यात् । यावत्तावद्गुणके क्षेप्येण यन्मानं तत्कालकमानं कालकगुणके क्षेप्येण यन्मानं तद्यावत्तावन्मानं ज्ञेयमिति । एकस्मिन् पक्षे भावितमन्यस्मिन्नव्यक्तौ रूपाणि च कृत्वा तदोपरि लिखितं कर्म कर्तव्यमिति । अत्रोपपत्तिः । पक्षान्तरादिना कल्प्यते समौ पक्षौ प्र. या. का== क. या+ख • का+ग . याका= क या+ ख क+ ग विधिना ततो ‘भावितं पक्षतोऽभीष्टात् त्यक्तवा वण सरूपक’ इत्यादि भास्कर कख

  • इतीष्टं प्रकल्प्य = . +अ. ।

फलं ग यतः केवलं संयोजनेन अ. इ या - ख +क. खअग = १ (+क ख+अ. ग)=ख+आप्ति ख. का=त । अत उपपन्नम् । क + इ =क+इ अ ' अ विशेषरच भास्करबीजतोऽवगम्याः । तत्र मत्कृतोपपत्तिश्च तद्विपण्यां विलोक्या ।। ६० ॥ वि. भ-भावितकस्य (भावित गुणकस्य) रूपाणां च गुणना (वध:) ऽव्य क्तगुणकयोर्वधेन सहिता, इष्टेन भक्ता लब्धिभ्रह्मा, इटलब्ध्योर्मध्ये योऽधिकः सो ऽल्पेऽव्यक्तगुणकेऽल्पश्चाधिकेऽव्यक्तगुणके क्षेप्यः, एवं द्वौ राशी भवतःतौ भावि तकभक्तो (भावितगुणकेन भक्तौ) तदा विपरीतमव्यक्तमानं स्यात् ।