पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णसमीकरण बीजम् १२१३ = अविशेष = य छेदगम से २ य4 ३८ = ३ य अतः य = ३८ इस अघिमास शेष से कुट्टक युक्ति से युगगतानयन स्फुट है इति ॥ ४७ ॥ इदानोमन्यप्रश्नमाह । व्येकमवमावशेषं षड द्धतं त्रियतमवमशेषस्य । पञ्चविभक्तस्य समं यदा तदा युगगतं कथय ॥ ४८ ॥ सु. भा. –स्पष्टार्थम् । अत्र प्रश्नालापेन यद्यवमावशेषं या १ । या-१+३३ः =या+१७= या_ छेदगमादिना =८५ । या अस्मात् क्षयशेषात् पूर्वप्रकारेण युगगतानयनं सुगममिति ॥ ४८ ॥ । वि. भा.-अवमशेषमेकेन हीनं षडभक्त ' त्रियुतं यदा पञ्चभक्तस्यावम- शेषस्य तुल्यं भवति तदा युगगतं कथयेति । अत्रोपपत्तिः अत्र कल्प्यते अवमशेषमानम् = य, तदा प्रश्नोक्तया यज१- + ३ य = १+ १८ = य + १७ = अवमलै = -- छंदग ५ मैन ५ य+८५ = ६ य अत: य = ८५ अस्मादवमशेषत् पूर्ववथुगगतानयनं स्फुटमिति ॥ ४८ ॥ अब अन्य प्रश्न को कहते हैं। हि. भा-अवशेष में से एक घटाकर छ: से भाग देने से जो लब्ध हो उसमें तीन बोड़ने से यदि पांच से विभक्त अवशेष के बराबर हो तब युगगत प्रमाण को कहो इति । उपपत्ति । यहाँ कल्पना करते हैं अवमशेषमान = य, तब प्रश्नानुसार - ५ -४ + ३ – य→ १ + १८ = य + १७ _ = + ३ = ==

=

= = = = = =

==

==

छेदगम से ५ य + ८५८६ य अतः य = ८५ इस अवमशे’ से पूर्ववत् युगगतानयन स्फुट है इति ।। ४८ ॥