पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२१२ ब्राह्मस्पुटसिद्धान्ते

    +प ={(य+१)/३}+प=[(य+२५)/३]=य+१ छेदगम से य +१५=३य+३ समशोधन से
     २ य= २२ स  य=२२/२=११ इस अंश शेष से पूर्ववत् अहर्गरा होता हॅ इति॥४६॥


                    इदानीमन्यं प्रश्नमाह ।
             द्वयूनमधिमासशेषं त्रिहुतं सप्ताधिकं द्विसङ्गुखितम्।
             श्वधिमासशेषतुल्यं यदा तदा युगगतं कथय  ॥४७॥
          सु.मा.‌-स्पष्टार्थम् ।अत्र प्र्श्नालापेन यदि अधिशेषमानं या १ ।  
          २{[(या‌-२)/३]+७}=(२या-४)/३+ १४=(२या +३८)/३ =या
          या=३८। भ्रस्मादधिमासशेषात् कुट्टकेन युगगतानयनं सुगममू ॥४७॥
       वि.भा.-भ्रधिमासशेषं द्विगुरिगतं तदाधिभासशेषतुल्यं भवति तदा युगगतं कथयेति ॥
                        भ्रत्रोपपत्तिः।
       अत्र कल्प्यते भ्र्धिशेषमानमू=य,तदा प्रश्नोक्त्या २{[(य-२)/३]+७}=(२य-४)/३+१४
   [(२य-४+४२)३]=[(२य+३८)/३]=भ्रस्मादधिमासशेषात् कुटटकयुक्त्या युगगतानयनं स्फुटमिति ॥४८॥
                     श्रब भ्रन्य प्रश्न को कहते हॅ ।
     हि.मा.-भ्रधिमास शेष में से दो घटाकर तीन से भाग देने से जो लब्ध हो उसमें सात जोडकर द्विगुरिगत करने से यदि भ्रषिमास्र शेष के 
       बराबरहोता हॅ तव युगगत को कहो इति ॥
                       उपपत्ति
       यहां कल्पना करते हॅ भ्रधिशेषमान = य, तव प्रश्नानुसार २{[(य-२)/३+७]} =   
       (२य -४)/३ + १४ = (२य-४+४१)/३= (२य + ३६)/३