पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ ब्रह्मस्फुटसिद्धान्ते सिद्ध होता है । सृष्ट्यादि काल में किञ्चित्प्रकाशवान सूर्य में अतिशय प्रकाश बढ़ाने के लिये ब्रह्मा ने एक सीसा रूप पदार्थं सूत्रं मण्डल में दे दिया जिसके द्वारा सूर्य-मण्डल में अतीव प्रकाश फैलने की शक्ति हुईं, ‘सूयं आत्मा जगतस्तस्थुषश्च' इस वेदोक्ति से अह्मा सूर्य के पुत्र सिद्ध होते हैं तब पुत्र द्वारा पिता की सृष्टि कैसे हो सकती है इससे सिद्ध होता है कि ब्रह्मा द्वारा सूर्य की सृष्टि नहीं होती है, सूर्य रचना के विषय में सूर्य के साथ ब्रह्मा का सम्बन्ध वही है जो पहले सयं के प्रकाश बढ़ने के लिये कहा गया है ।।३४। इदानं य एते मध्यमा आनोता तेषां देशनियमार्थमार्याह- लकसमयाम्योत्तररेखायां भास्करोदये मध्याः । देशान्तरोनयुक्ता रेखायाः प्रागपरवेशेषु ॥३५॥ वा. भा–लंकाउत्तरेण मेरु यावत् उज्जयिन्यादिदेशानां मध्येन या याम्योत्तररेखा सा लंकासमयाम्योत्तररेखा तत्र यो भास्करोदयकालः तत्रैव ते पूर्वानीता ग्रहा मध्यः। न तु पारे शेषदेशेष्वित्यर्थः किन्तु विषुवतीति वक्तव्यम्। यस्माच्चरदलवशात् अन्यत्र- करलेऽर्कोदयरेखास्थदेशेष्वपि भिद्यते विषुवद्दिवसे, पुन: तुल्योऽकदयो रेखावा सिनामेतत्सर्वं गोले प्रदर्शयेत्। परिशेषदेशेषु विषुवद्दिवसे यथा मध्यमा: पूर्वानीताः स्वौदयिका भवन्ति । देशान्तरफलेन यथासंख्यमुनयुक्ताः संतः प्राग्षरदेशेषु मध्या स्वोदये विषुवद्दिने भवन्ति । यस्माद्रेखातः पूर्वेण यो द्रष्टा स रेखास्थद्रष्टुः सकाशात्पूर्वमेव रविमुयन्तं पश्यति । अतो ग्रहफल तत्र विशोध्यते । नागतदर्शना पश्चात्तु दीयते वैपरीत्वादुपपन्नमेतद। प्रवृत्तस्वाद्भूमेः एतत्सर्वं गोले प्रदर्शयेत् । वारप्रवृत्तिरपि याऽकृदये पूर्वमभिहिता सापि संकासमयाम्योत्तरे रेखायां, नान्यत्र तावता च कालेनान्यदेशेषु विषुवद्दिने भवति । वि. भा.कुलझासमयाम्योत्तररेखयां ( लङ्कायाम्योत्तर रेखायां ) स्थितानां मानवानां भास्करोदये ( मध्यमार्कोदयकाले ) सध्याः (अहर्गणसाधिता) मध्यमाः ग्रहा भवन्ति । रेखायाः प्रागपरदेशेषु ( रेखातः पूर्वपश्चिमदेशेषु ) गणितागतग्रहा देशान्तरोनयुक्ताः (देशान्तरफलेनोनयुताः ) तदा स्वनिरक्षोदय कालिका भवन्तीति ॥३५॥ अत्रोपपत्तिः एतेनाऽचार्येणो- ( ब्रह्मगुप्तेन ) दयान्तरं न स्वीक्रियते तदात्वहर्गणेन ( मध्यमसावनदिनसमूहेन ) साधिता ग्रहा वस्तुतोऽहर्गेणान्तेऽर्थान्मध्यमसाचनान्ते समागच्छन्तोऽपि लङ्कायाम्योत्तररेखायां समागच्छन्ति, रेखातः पूर्वदेशे पूर्वमेव ग्रहदर्शनं भवति तेन रेखादेशीयग्रहादिष्टदेशोयग्रहस्याल्पत्वाद्देशान्तरफलेन स्पष्टभूपरि धिना अह्गतिस्तदा देशान्तरयोजनैः किमित्यनुपातेन समागतदेयान्तरयोजनः=