पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ६६ तथ ज्याभुxकोज्यावि -ज्याविxकोज्याभु. उदपान्तरण्या-ज्या, त्रि. कोज्याश्रुत्रि '=कोज्यावि. पद्युxज्याभ् =ज्यावि, प्रत उदयान्तरज्धास्वरूपे समुत्थापनेन ज्याउदै ज्याभुxकोज्याभूत्रि-पद्युXज्याश्रुxकोज्याश्च त्रि. शु ज्याश्रुxकोज्याभु ( त्रि-पट्ट ) त्रि. द्य ज्याभुxकोज्याश्रुxज्याजिउ त्रि. वृ अत्र ज्याजिउ=जिनांशोत्क्रमज्या हरभाष्यो ‘त्रि+पद्यु' गुणितो तदा (त्रि+पर) (ज्यामुझकोज्याभुज्याजिङ) = त्रि- द्य ( त्रि+पट्ट )=ि (त्रिज्याभुxकोज्याभ्+ज्याश्रुx कोज्यानुपधु ) ज्याजिउ _ऽयाज त्रि- यु (त्रि+पञ्च) ( ज्याश्रुकोज्याविज्याविxकोज्याश्रु ) ज्याजिउ त्रि (त्रि+पञ्च) ज्या (भ्र+वि) ज्याजिड । त्रि+पद्यु =ज्याउ= (१) = (१) एतेन ‘विषुवांशभुजांशयोगजीवा जिनभगोत्क्रमजज्यया विनिघ्नी । परमापद्यज्यया विभक्ता त्रिभवायुतयोदयान्तरज्या । म० म७ सुधाकरोक्तसूत्रमुपपद्यते । (१) अत्रं ‘ज्याजिउ, त्रि+पद्यु' तयगुणकहरयोः स्थिरत्वात्सिद्धे यद्यत्र ज्या (भुविपरमाऽर्थात्रिज्यासमा भवेत्तत्रेवोदयान्तरज्या परमा भवेदर्थात- त्रैवोदयान्तरस्य परमत्वं भवेदिति । गोलसन्धौ ( नाडीक्रान्तिवृत्तयोः सम्पाते ) तथाऽयमसन्धौ मध्यमाकं उदयान्तरभाव इत्युदयान्तरस्य भुजांशविषुवांशयोरन्तर रूपस्य स्वरूपदर्शनेनैव स्फुटमिति ॥ अधुना परमोदयान्तरकालीनभुजांशविषुवांशयोरानयनं क्रियते पूर्वं सिद्धं यद्यदा भुजांशविषुवांशयोर्योगज्या त्रिज्यासमाऽर्थाद्भुजांशविषु वांशयोर्योगो नवत्यंशसमस्तदोदयान्त रस्य परमत्वं भवितुमर्हति तेन परमोदयान्तरे भुजांशhविषुवांश=६० तथा तदा भुजांशविषुवांशयोरन्तरम्=परमोदयान्तरम् ,