पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७ ब्रह्मस्फुटसिद्धान्ते ३०+परमोदयान्तर, परमोदयान्तर

&g

ततः संक्रमणगणितेन ४५+ परमोदयान्तरकालीनभुजांशाः ३०-परमोदयान्तर –__ परमोदयान्तर =परमोदयान्तरकालीनविषुवांशः तथा ४५ अथवा () भृ=ध्रुवः । ग्र=ान्ति वृत्ते मध्यमार्कः। गो= गोलसन्धिः । गोग्र=भुजांशाः। गोन=विषु वांशाः, गोगभुजांशसमं नाडीवृत्ते गोप छित्वा पप्रवृत्तं कार्यं तथा गोपवृत्तोपरि गोबिन्दु • गोचलम्बवृत्तं कार्यं तदा गोपगोन =परमो मी दयन्तरकालीनभुजांशविषुवांशयोर्योगः = ६०, <ग्रगोन=जिनांश; <ग्रगोप==१८०. -- <ग्रगोप १८०-जिनांश जिनांश <ग्रगोचः = = जिनांश =६० -- - =जिनांशा“को ग्रनप-चापीय जात्यत्रिभुजे पनकोटि:=&० तदा पग्रकणऽपि=&० तदा ग्रगोपचापीय त्रिभुजस्य समद्विबाहुकत्वात् प्रच=चप=४५, <प्रचगो=६० ततो गोचपचापीयजात्येऽ त्रिज्या ४५ नुपातेनकीष्यार्जि =उज्यागोप=परमोदयान्तरकालीनभुजज्या, अस्याश्चापम् = परमोदयान्तरकलनभुजांशाः, कोज्या=िजिनांशार्धकोटिज्या, एतावताऽ धोलिखितसूत्रमुपपद्यते त्रिज्येषु वेदांशगुणेन ताडिता जिनार्धकोटचुत्थगुणन भाजिता। तदीय चापेन समा भुजांशता यदा तदा तत्र परोदयान्तरम् । एतेनैतन्मिते भुजभागे परमोदयान्तरं भवतीति सिद्धयति । वस्तुतस्तन्मानं ज्या (वि+z) उज्यानि कियदिति जिज्ञासायां उज्या=त्रिौंपद्यु त्रिदै उज्यानि .. परमोदयान्तरः त्रि+पञ्च त्रि. उज्याजि ऋत्रि ज्या ३ जि. त्रि’

भिक्षुत्रिकोण्या है जि- त्रि" त्रिकोणगतेिन)

=