पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ ब्रह्मस्फुटसिद्धान्ते अथ कल्प्यते वास्तवमुदयान्तरप्रमाणम्=य, एतेनैवोदयिको ग्रहो भवितु- मर्हति, अस्मिन्नुदयान्तरकाले ग्रहगतिर्या भवेत्तदुत्पन्नासुभिः संस्कृतं भास्करोक्त मुदयान्तरं वास्तवमुदयान्तरं भवेद्यथा यद्यहोरात्रासुभिर्गुहगतिक ला लभ्यन्ते तदा वास्तवोदयान्तरा (य) सुभिः कि समागच्छति तत्सम्बन्धिनी ग्रहगतिकला तत्स्वः ग्रहगतिकxय रूपम् = अहोरात्रासु =१ असुजग्रहगति xय, ततोऽनुपातो यदि राशिकलाभि- रष्टादशशतकलाभिस्तद्राश्युदयासवो लभ्यन्ते तदा । वास्तवोदयान्तरासु- सम्बन्धिग्रहगठिकलाभिः किं समागच्छन्ति तत्सम्बन्धिनोऽसव:= राश्युदय वास्तवोदयान्तरासु सं ग्रहगतिकला १८०० राश्युदय ¥ ग्रहगतिकलय = १ असुजग्रहगतियx१ कलोत्पन्नासु--(१) १८००४ अहोरात्रासु ,राश्युदय ४१ १ कलोत्पन्नासु १८०० (१) एतेन संस्कृतं भास्करोक्तमुदयान्तरं वास्तवमुदयान्तरं भवेत् अतः भास्करोक्तोदयान्तर१ असुजग्रहगतिxय ४१ कलोत्पन्नासु=वास्तवोद यान्तर्ध्य पूर्वोदयान्तरम्१ असुजग्रहगतिxय ४१ कलोत्पन्नासु=य समशोधनेन य-+१ प्रसुजग्रहगx यx१ कलोत्पन्नासु=पूवदयान्तर =य ( १४ १ असुजग्रहगx१ कलोत्पन्नासु )=पूवदयान्तर पूर्वोदयान्त र अतः १+१ असुजग्रहगXश्कलोत्पन्नासु = एतावता “एकासुजैनगतिसंगुणितैकलिप्तोत्पन्नसुराइयुदययुक्तविहीनितेन रूपेण पूर्वमुदयान्तरमत्र भक्तं स्वर्गे प्रहे युगयुजोः पदयोः क्रमेण ’ म० म० पण्डितसुधाकरद्विवेदिसूत्रमुपपद्यते अत्रेनगति:=सूर्यगतिः, सूर्यसम्बन्धेनैव वास्तवोदयान्तरसाधनं प्रदशतमस्ति द्विवेदिमहोदयेन अन्येषां ग्रहाणामपि स्वस्वगतिसम्बन्धेन तथैव तत्साधनं भवेद्यथो परि प्रदशतमस्तीति । अधुनोदयान्तरस्य परमत्वं कुत्र भवेदिति विचार्यते भुजांशविषुवांशयोरन्तरमुदयान्तरमित्युदयान्तरस्वरूपदर्शनात्स्फुटमस्त्यत उदयान्तंरज्या£ज्या ( भुजांश-विषुवांश ) चांपयौरिष्टयोरित्यादिना