पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ६१ सावर्णित जातमुपरि त्रिखमुनयोऽधः एकादश । अत्रेतज्ज “तं त्रिखमुनिसंख्यं श्वन्द्रदि नैरेकादशवमनि । भवन्तीति यच्च।पवर्तने क्रियमणेतरमत्र सूक्ष्मं तदर्थमाचा- यें ण खण्डखद्यवमुपनिबद्धम् । प्रतिथिरुड़े रवर्तेन फलेनैकादशगुएश्वःन्द्र दिन- गणः ऊन: क्रियते इति. अथवा यदि व पोननैः व लसवनदिनन भवन्ति तदेकेनोनरात्रेण वि मिति फलं सवनदिवसा द्वि' रूसंख्य । तद शाश्व खतुष्टयशरगुण बसुनन्दागद्वयम: ३३४६३३०००० अत्रपि तेनैदाश्वतंनपतं छेदांशान् द्विषष्ट्या सहस्त्रवर्णने कृत जlतम्, द्विनवरससख्यः सावनैरे ..- दशावमनि भवन्ताति । वि. भा.-कर्पाद्यो गताब्दः शकनृन्ते नवनगशशिमुनिकृत नत्रयमनग नन्दैर्दु १६७२६४७ ७ संख्यकस्तस्य द्वादशस्य च घातो गतत्रत्रादिमासैर् अत; पृथक् स्थापितः, अधः स्थ राशिर्युगपठिताधिम। सैणितोयुगठितरत्रिमासे (सौरमासः) भंक्तो लब्धाधिमासैः पृथक् स्थापितो युनः स त्रिंशद् गुणितः (शुत्रलप्र fतपदादिगततथिभि )यु तः स पृथक् स्थापितः । अध: स्य राशैिर्युगपठितावमदिनै घृणितो युपठितचा-द्रदिनंर्भक्तो लब्धाव मैरुपरि थोराशिनः (afर्जतः ) त यो त्रिभुवनहर्गणो भवेत् । तस्याहर्गणस्याकंनरभ्य प्रवृत्तिर्भवस्यत एवादिः कथ्यतेऽऽचायणेति ।।३०-३१॥ अत्रोपपत्तिः अथ मध्यम ग्रहानयनं वित्रसुस्तत्रदौ तावत्तदुपयुक्तं कल्पादितः सावनाह्णं साधयत्याचये. } प्रागानीतेन प्रकारेणेष्टशकालं यावत्सौरवर्धमानान्यानोय द्वादशगुणानि अभीष्टशकान्ते सौरा मासा भवन्ति । तत्र चैत्रामान्ततोऽभीष्टामन्तावधि ये चन्द्रा मासस्तत्समाः सौरा मासा एव क्षेप्यास्तदेष्टमसीय संक्रान्ति यावत्त्वल्पदित: सौर मासाः स्युः । अत्र मध्यम मेषसंक्रान्तिज्ञानभाव त् चैत्रामान्ततो मासग्रहणं विहितम् । अन्यविधानस्य प्रापकाभावात् । अयमेन कल्पादितोऽभीष्टमासोय संक्रां- पर्यन्तमभोष्टः सौरमासगणः स्य.त् ततस्त्रैराशिकेनैतत्सम्बन्धोय,धिमसमानं सशेषं सध्यते । वल् अधिमास ४इष्टसौरमास तथाहि इष्टाघिमास कल्पसरमसः = +; कक्षमा. अतोऽभीष्टसंक्रन्तिकाले चान्द्रमासाः सावयव:=इसौ+इअमा+ कस अशे मं चान्द्रमकोऽधिशेपः । स चाभान्तसंक्रन्त्यन्तरं स्यात् । अत्र