पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६० ब्राह्मम्फुटसिद्धान्ते लादारभ सर्व एव मासाश्चान्द्राः प्रदत्ता । सौरकलाना च तेषामधिमासानय- नत्र्मराशिकसिध्यर्थं प्रागस्माभिः कृता तस्मादुरपन्नं फलं चन्द्रमासा इति, तथाविधमानशेषं कल्परविमासेभ्यो विशोध्य रविशेमधिमासशेषं परिकल्प्यमेव । एषः कालोऽधिमासपातस्य वाचः अथवा रविमासान्दिनीकृत्यै तत्कर्म क्रियते, तदभीष्टचन्द्रदिनान्तनिरोधेन, गतगम्यकालयोः परिज्ञ.नं भवति,

वा. भा. - ततोगतचन्द्रमासगरणः त्रिशद्गुरिणत: तिथियुतः कार्य: तिथि- रेव चन्द्रदिनं यस्मादतः कल्पादारभ्य गततिथिगरणोऽभीष्ट तिश्यन्ते मध्य मे भवति । चान्द्रो दिनगरग: स एव भवति । स च पृथक् कार्यः ततो युगावम- गुगंर्गुणितो युगेन्दु दनंः भक्तः फलावमोनोऽकसावनोऽहर्गगोऽर्कादि। रति, अत्र त्रैराशिकं यदि कलचिन्द्रदिनानां सावनीक्रियमाणानां कलावमतुल्यानि दिनानि पूय न्ते । तद्गत चन्द्रदिनानां कियन्तीति फलं गतचन्द्रदिनानां सबन्धीन्यत्रमदिनानि चागत चन्द्रदिनगगात् संशोध्य कल्पगतरविसावनदिवसगणो भवति । लंकाम- ध्याकौ कालावधौ यस्मात्सावनचान्द्रमानयोरन्तर मवमानि स चाहर्गरणोऽकार्दिरैति । यतोर्कवारे क्लारम्भः | अवमशेषाच्च गतानागतोन रात्रपातकालयो परिज्ञानं “तद्यथा" यदि कल्पचन्द्रदिनैः कलावमानि लभ्यन्ते, तदैकेन चन्द्रदिनेन किमिति...... ( क्ल्पोन ) योन रात्रि तुल्यं (अव) मशेषं लभ्यते, द्वितीय- त्रैराशिकं यद्येतत् सावनमवमशेष... दिनस्य कि... ति तानि चन्द्रदिनानि येषामि- दमभीष्टदैवसिक्रमवमशेषं सावनमित्यत्र भ गहारगुरणकारयोः तुल्यच्छेदः । बलदिनचन्द्रप्रमाणकः तस्मिन्नष्टोऽभीष्टावमशेषस्यैककागुगकारः कलोनरात्राणि भागहारः फलं चन्द्रदिनान्यतोतस्योन रात्रपातस्य, तदवमशेषं कलचन्द्रदिनेभ्यो विशोव्यावशोमवमावशेषम् परिकल्प्योक्तत्रदेष्य कालः साध्य इति, अधिमास- पातकाले मासद्वयेजपि दत्ते एक एव मासो भवति । तिथिद्वयेऽपि दत्ते एक एव वारो लभ्यते इति । अथैवं ज्ञातुमिच्छति । किर्याद्भिदिनै धिमास: पततीति । तद्यथा काधिकारी.दिनानि भवन्ति नदेवयन्तोति फलं रविदि- नानि भवन्ति । तदेकेनाधिमासेन कियन्तोनि फलं रविमासाः षड्गनन्दव्या स्तदश इत्र पंचशून्याश्विनवगुणचन्द्राः कलाधिमसछेदः १३६३९०००० अथवा यदि कलाविमासैः कला चन्द्रदिनानि भवन्ति तद केनाविमासकेन किमिति फलं चन्द्रदिवसाः रहून्यखचन्द्राः तदम्शास्नुल्या एव १००६ अथवा यदि कलाधिमास: वलसावनदिवसा भवन्ति तदैकेनाधिमासेन कियन्तः फलं सावनदिवसाः खनन्दानवसख्यास्तदं शाश्च खचतुष्टयशरचेदनवकृतेषव: छेदः स एव १५६३३००००० एतेषु प्रकारेष्वधिमासोन्तर्गतस्तिष्ठतीति । अथवाऽवमशेपे- तद्यथा-यदि कलोननत्रः वलचन्द्रदिनानि भवन्ति, तदेकेनरात्रेण कियन्तीति फलं चन्द्रदिनानि त्रिरससंख्यानि तदंशाइच खचतुष्टयशरगुणवसुनन्द गद्वियमाः अत्र छेस्त्रां शानां चापवर्त्तनं वसुचन्द्राष्टेन्दुगुरायमखवसुद्वियमैः कृत्वा जातौ राशी उपरि दशाध: एकादशत्रिषष्टेरध: वृत्वा ६३ दर्शनम् । अत्र