पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ५६ अत्रोपपत्तिः आचयं मतेन । सत्ययुगे युगमानम्=-गतपड्मनूनामादिमध्यावसानेषु सप्तसन्धिषु युगमानम् =*१० %x= ३। हि. भा.-आर्यभट्ट तथा मनुस्मृति के महायुगों में एक महायुग का अन्तर है । मनुस्मृत्यनुसार ७१ महायुग और आर्यभट्ट के मतानुसार ७२ महायुग होते हैं। दोनों में कल्पादि मानने के दृष्टिकोण का ही अन्तर है ॥२०॥ इदान कल्पगताकंसावनाहगणार्धमार्याद्वयमाह कल्पगताब्दद्वादशघातइचैत्रादिमासयुक्तोऽधः। गुणितो युगाधिशसै रविमासप्ताधिमासयुतः ॥३०॥ त्रिशद्गुणस्तिथियुतः पृथग्युगावमगुणो युगेन्दुदिनैः भक्तः फलावमोनोऽर्कसावनाहर्गणोऽर्कादिः ॥३१॥ वा- भा. --अत्र युगग्रहणेन कल्पो गृह्यते । तेन कल्पादेरारभ्य गता ये रव्याब्दा- स्तेषां द्वादशानां च घातः परस्परगुणनं ततः स घातश्चैत्रादिमासैर्यतः । वर्तमानकल्पे येऽब्दाः गता नवनगशशिमुनिकृतनवयमागनन्देन्दवः तेऽतीत शककालाब्दाः द्वादशहताः । चैत्रसितादिगतचान्द्रेः मासैर्युतः गतरविमासगणः कल्प्यते कल्पादेरारभ्येत्यर्थः । यद्यपि संक्रान्त्यवधिजो रविमांसः, तथापि न कश्चि दोषो यस्मादधिमासक्रावयवा गृह्यन्ते । यद्यपि संक्रान्त्यवधिजो रविः । अहर्गणा नयनोऽन्यश्च यद्यधिमासपातकालो दूरे, तन्मासैरष्यन्तरं न भवति । निकटश्चेत्तदा मावास्योद्देश एवाकसन्तः तथापि न दोषो यता मासद्वयात्मक एव समासः तथा चन्द्रमासाः सर्वे एवत्रार्येण कर्तुमारब्धाः तन्मासांतावधित्वेनाधिमा सोपलब्धये रवेर्मासगणः परिकल्पितोप्यतो रविमासाश्चान्त्रैर्मासैर्नायमाना अधिका भवन्ति चन्द्रमासस्याल्पत्वात् । ततो रविमासगणोऽघः पथक कार्योः । ततो गुणितो युगाधिमासै रविमासाप्ताघिमासयुत इति त्रैराशिकमत्र यदि कल्परविमासैः कल्परविमासानां संबंधिनोऽधिकमासाः लभ्यन्ते तदंभीरविमासैः तांश्च गतरविमा सेषु संयोज्य कल्पादेरारभ्यगतश्चांद्रमासगणो भवति । तन्मासान्तनिरोधे- नाधिमासशेषाश्चातीता । नागतयोरधिमासपातकालयोः परिज्ञानं तद्यथा यदि कल्परविमासैः कल्पाधिमासाः लभ्यन्ते तदैकेन रविमासेन किमिति कल्पाधि मासतुल्यं, अधिमासशेषं भवति । ततो द्वितीयं यथैतदेकस्य शशिमास स्याधिमासशेषं तत्कियन्तस्ते शशिमासा येषामिदमभीष्टमधिमासशेषमित्यत्र भाग हारगुणकारयोः कल्परविमासाश्छेदोतस्तुल्यत्वान्नष्टेषु कल्परविमासेषु कल्याधि मासका भागहारः । एकको गुणकारोऽभीष्टाधिमासशेषस्यफलम् । शशिमासा श्चान्द्रमासान्तावधित्वेन गतस्याधिकपातकालस्य यतोऽनंतरानीताघिमासपातका