पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ ब्रह्मस्फुटसिद्धान्ते ‘दर्शाग्रतः संक्रमकलतः प्राक् सदैव तिष्ठत्यधिमासशेष' ’ मिति भास्करोक्तेः । अत्राधिशेषखण्डस्य विशोधनेन तिथ्यन्तकालिकः स्यात् अतोऽभीष्टामान्तीयचांद्रमास गणः इसौ+इअमा अय त्रिंशद्गुणोऽभीष्टतिथियुतः कार्या स्तदा तिथ्यन्ते चन्द्राहर्गणः स्यात् । अतोऽनुपातेनैतच्चन्द्रसम्बन्धीन्यवमान्यानीयात्रविशोधनेन तिथ्यन्ते सावयवः सावनाहर्गणः स्यात् । - कअवम ४ इन्चा = अवम +, कच। कचा

सावनाहर्गणः अवम-श्वशे

तिथ्यन्ते सावयवः=इचा-अत्रावमशेषस्य कर्च । तिथ्यन्तोदयान्तरे वर्तमानत्वात् श्रवमशेषं योज्यते चेत्तदौदयिकः सावनाहर्गणो निरवयवः। अहर्गणः = इचा-प्रवम । अत्र परिदरात समीकरण दर्शनेन विज्ञायते यत्केवलाधिमासैः सहितोऽभीष्ट संक्रान्तिकालिकः सौरमासगणस्तिथ्यन्ते चान्द्रमासगण: स्यात् । एवं च भवेलावम दिन रहितस्तिथ्यन्तकालिकश्चान्द्राहर्गणस्तिथ्यन्ताव्यवहितोत्तरौदयिकः सावना- हर्गणो जातः । अत एवाविशेषावमशेषे त्यक्ते। अथैतत्प्रतीत्यर्थं विचार्यते क=कल्पादिः । च =यंत्रामान्तः । व=मध्यमः सरवषन्तः । ति =न्निध्यन्तोऽभीष्टमासीयः । उ==उदयकालः । सं=अभीष्टसंक्रान्तिः । अ= अभीष्टमासीयामान्तः। क स्थानात् व स्थानपर्यन्तं सौरवर्षगणं समानतोय द्वादशगुणनेन तत्रत्यः सौरमासगणः स्यात् । अत्र चैत्रामान्ततो अ श्रमान्तावधि यावन्तश्चान्द्रमासास्तान् सौरन् प्रकल्प्य प्रागानीतसौरमासगणे क्षेप्याः। तथा कृते सति अभीष्टसंक्रान्तिबिन्दौ सौरमासगणः सिद्ध यति । अत्र अ अमान्तकालिक चान्द्रमाससाधनार्थं तत्र तावत् क स्थानमरभ्य प्रतिसौरमाससंख्याकसमचान्द्रमासदानेन पूर्वमेव कुत्राप्यमान्ते तत्पर्यवसन भवेत् । संख्यया सौरमांसगणस्याल्पत्वत् । कल्प्यते द बिन्दौ तत्पूत्तिर्जाता । अत्र द, अ बिन्द्वोरन्तर्गताश्चान्द्रामका अधिमासा नि रवयवाः । अ, स, बिन्द्वोरन्तरे तदधिशेषमानम् । अत: क, द , बिन्द्रन्तर्गते सौरमासग