पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ४ सूर्योदययोः कालयोरन्तरं समं, प्रथमद्वितीयसूर्योदयकालयोरन्तरं सावनदिनम्, अतः पितृणां दिन (अहोरात्र) चन्द्रमासतुल्यं सिद्धम् । परमत्रोषTत्तवमा सकाले पितृ मध्याह्नकालं स्व कृत्य विचारः कृतः, सिद्धमशिरोमणौ भ.स्तरेणापि, 'दशं यतोऽस्माद् युदलं तदैषामित्यादिनाऽमान्तकल एव पितृदिनार्ध कालः स्वोकृतः स च न समोचन। पितृयाम्योत्तरेऽश्न बन्द्रोपरिगतश्रु प्रोतवृत्ते यदा २भिरागच्छेतदेव तन्मध्याह्न झालः, चन्द्रोपरेिगनक्रदम्बप्रोतवृत्तमे यद घेतृयम्योत्तरवृत्तं भवेत- दैत्रामान्तकालपितृमध्याह्न लयोरभेदत्वं भवेक्षरमेवं चन्द्रशराभावस्थले, शरस तायामपि थुिनान्ते चन्द्रे सति भवद्यया ( चन्द्रबेन्द्रोघरि ध्रुवप्रतक्रदम्व प्रोतयोरभेदे सतीय स्यितिः स्याच्छरसत्वेऽपि । तत्तु मिथुनान्ते धनुस्ते वा भवतीति । ) भूकेन्द्रच्चन्द्रत्रेन्द्रगता रेखा पितृगं ले यत्र लगेत्तत्रैव यदि रेवकेन्द्र स्यात्तदा तस्मिन्नेव।मान्तबिन्दौ चन्द्रशरभाववन्मध्याह्नकालामान्नयोः भेदत्वं भवेत् । तथा च मिथुनान्ते विमण्डले चन्द्रे स ति तस्मिन्नेवायनप्रोतवृत्त-क्र कि - व-योयग बिन्द यदा रविः स्यात्तदैवामान्सकालमध्याह्नक लयोरभेदत्वं स्या।दे .कथित स्थानद्वयातिश्क्तिस्थले सर्वदैवामान्तकालमध्याह्नकालयोर्भेदो भवे द्यथ, यदा रविः पितृयाम्योत्तरे समागच्छेत्तदैव मध्याह्नकाल: । चन्द्रो बरिगत कदम्बप्रोतवृत्तक्रान्तिवृत्तयोयगबग्दौ ( चन्द्रस्थाने ) यदा रविरागच्छेत्तश ऽमान्तकलो भवेदमान्तबिन्दुनोऽयच्चन्द्रोपरिगतकदम्बप्रोतवृत्त-क्रन्तिवृत्तयो- यगबिन्दुस्थरविबिन्दुतः पितृयाम्योत्तरवृत्तं प्राक् पश्चिमे वा भवेत्तत्रामान्त कालाद्यवता कालेन पितृषाम्योत्तरे रविरागछेत्त कालमानमाग्रनदृक्कर्मासु तुल्यं तेन कालेन (प्रायनदृक्कममुना) अमातकालो यदि संस्कृतो भवेत्तदा पितृयाम्योत्तरे रविभवेत् स एव वास्तवपितृ मध्याह्नकालः । रन-आयनदृळू कमैक्रलामवः अमन्तल=आयन दृक्कर्मफलासु =वास्तवतुिदनार्थं एतद्वशेनैव राज्य धैरपि बोधय। पितृणामूर्चखस्वस्तिके | सन्मान ( परिणतचन्द्रबिन्दौ ) रववमन्तकाले तद्दिनार्धम्, परिणतचन्द्रात्षड्भान्तरेऽधः ' */ खस्वस्तिकं रवौ पूर्णान्ते तद्राश्वधं भवति । () अमान्तकाले पितृदिनाथं पूर्णान्तकाले च रात्र्यधं सिद्धं परं तदुदयास्तौ कदा कुत्र भवेत् तदर्थं विचार्यते । केन्द्राच्चन्द्रकेन्द्रगता। रेखा पितृत्रिज्यागोले याम्योत्तरवृत्ते यत्र लणति तत्र परिणतचन्द्रः पितृखस्वस्तिकञ्च. । पितृखस्वस्तिकान्नवत्यंशवृत्तं तरिक्षतज