पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रऽधिकार ३१ २ विमर्दार्थ होता है. सिद्ध न नेत्रर में ‘स्थित त्रिषुई दर रूटी हैं- इन ६ सम्मु शेर- पनि में चित्रित प्रया में श्रीमनि. नय" सकुन्नशिरोमणि मे म्यर्चनीया ग स्वभुक्ति: षष्ट्य हृता नहि युनौ च इदं पद्य में भ न भ भ परत्रत के अनुरूप हो कहते हैं इति । ६ ॥ इदन निमीलनोन्मलन नालानयनमाह । स्पर्शान्निमीलनं स्थितिबले विमर्दावहीनते पश्य । मोक्षादगुन्मीलनं विमईस्तदैक्यार्घः ॥ १० ॥ मु० भा०-म्यिनिदले म्पर्गर्थिन्यधं विमद्धेहीलिते काले स्पर्शात् पश्चात् निमोलनं भवति । एवं मोक्षस्थित्यर्धे उन्मीलनविमर्दीर्घनिने काले मोक्षादर्वान पूर्वमुन्मोलनं भवति । नयोनिमीलनोन्मीलनयोः कालयोर्योगाय विमर्दः। अर्थाद्यो गार्ध कालपर्यन्तमेव छादकबिम्बे छाद्यविम्बस्य निमज्जनं भवति । अत्रोपपत्तिः। स्थित्यवं विमर्दार्ध परिभाषातः स्फुदा ॥ १० ॥ वि. भा–स्थितिदले ( स्पर्गस्थित्यर्धे ) विमर्दवं होनिते काले स्पर्शात्र पश्चात् निमीलनं भवति । मोक्षस्थित्ययं उन्मीमनविमर्दार्धहोनिते काले मोक्षान् अर्वाक् (पूर्व) उन्मीलनं भवति । तदैक्यार्घः (तयोनिमोलनोन्मीलनयोः कामयोर्यो गार्घः) विमर्देऽथद्योगार्घकालपर्यन्तमेव छादकबिम्बे छाद्यबिम्बस्य निमज्जनं अवतीति ॥१०॥ स्थित्यर्धबिमर्दीर्घपरिभाषातः स्फुटेति ॥ १० ॥ अब निमौसन और डन्भौवन कालसाधन को कहते हैं। हि भा–बिमह्यं रहित स्वस्तिवर्षस में स्वर्ग से पौधे निलीनन होता है, मोक्ष निवर्ष में उन्नीसन बिमबर्ष य से मोक्ष से पहले उन्मग्न होता हैं, निमीलन कम गैर उन्मीलनकाल का मोगा विमर्द होता हैं बोगटे न ही तक इक बिम्ब में जीवन का निभान (अतः स्विति) होता है इति ॥१० ॥ क्षपति स्ववर्ष और विमर्दाई की परिभाषा से स्पष्ट है ॥ १ ॥