पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ ब्रह्मस्फुटसिद्धान्ते वि.भा.--आर्यभटो युगं (युगतुल्यं) मनुसन्धिमिच्छति, यतस्तत् (तस्याऽय भटस्य) मनुः खयुगोऽर्थाद् द्विसप्ततियुगैर्भवति अतस्तस्याऽर्यभटस्य मते चतर्यगानां (महायुगानां) प्रष्टाधिकं सहस्र (१००८) कल्पः (ब्रह्मादिनं) भवतीति ।। १२ ।। अत्रोपपत्तिः । वर्गाऽक्षराणि वर्गे इत्याद्यार्यभटोक्त: श=७०, ख=२ एतयोर्योगः-७२, ब्रह्मगुप्तादिभिरेकसप्ततियुगेरेको मनुः कथ्यते, आर्यभटेन द्विसप्ततियुगैः कथ्यते । तेन तमते युगसम एव मनुसन्धिरिति स्पष्टं प्रतीयते । तन्मतेनापि कल्प मानम्=१४ मनु=१४४७२ युग=१००८ युग=कल्पःएतेन ‘कल्पश्चतुर्युगानां सहस्रमष्टाविकं तस्येति ब्रह्मगुप्तोक्तमुपपद्यते दशगीतिकायाम्। "काहो मनवो ढ १४ मनुयुग देख ७२ गतास्ते च ६ मनुयुग छूना २७ च। कल्पादेर्युगपादा ग३च गुरुदिवसाच्च भारतात्पूर्वम्” इति । = कालक्रियापादे च ‘दिव्यं वर्षसहस्र ग्रहसामान्यं युगं द्विषट्कगुणच । अष्टो त्तरं सहस्र ’ ब्राह्मो दिवसो ग्रहयुगानाम् ।।” इति च आर्यभटोक्तमस्ति । केवलमार्य- भटेन ब्रह्मगुप्तमतविरोधिनाऽर्यभटमताश्रयिणा वटेश्वराचार्येण च द्विसप्ततियुगंरेकः कल्पो भवतीति कथ्यते परं तत्समर्थनमन्यैर्यतिषचरैः स्मृतिकारैः पुराणैश्च न कृतं, तेन तन्मतं कथं शोभनमिति सुधियो विभावयन्त्विति ॥ १२ ॥ अब आर्यभटोक्त कल्मान को कहते हैं। हिहै. भा.--आर्यभट भी युगतुल्य मनुसंधि स्वीकार करते हैं क्योंकि उनके मत में एक मनु श्ख युग (७२ युग) बहत्तर युगों के होते हैं और एक हजार आठ युगों (कृतयुग त्रेता, द्वापर और कलियुगों के योग-युग) के कल्प (ब्रह्मदिन) होता है ॥ १२ ॥ उपपति ब्रह्मगुप्तादि आचायं इकटुत्तर युगों के एक मनु कहते हैं, आर्यभट बहत्तर युगों को एक मनु कहते हैं इसलिए उनके मत में युगसमान ही मनुसन्धि है यह स्पष्ट प्रतीत होता है । उनके मत में भी कल्प=१४ मनु=१४४७२युग = १००८ युग = ब्रह्मादिन, इससे ‘कल्प ‘तुर्युगानां सहस्रमृष्टाधिकं तस्य’ यह ब्रह्मगुप्तोक्त उषपन्ल होता है । आर्यभट दशगीतिका में कहते हैं। काहो मनवो ढ १४ मनुयुग श्ख ७२ गतास्ते च ६ मनुयुग छूना ७२ च। कल्पादेर्युगपादा ग च गुरुदिवसाच्च भारतात्पूर्वम् । ” कालक्रियापाद में "भदिव्यं वर्षसहस्र ग्रहसामान्यं युगं द्विषट्कगुणम् । अष्टोत्तरं सहस्र ब्राह्मो दिवसो ग्रहयुगानाम् ।” केवल प्रायंभट और ब्रह्मगुप्त-भत विरोधी तथा आर्यभटमताश्रयी