पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमधिकारः २१ इदानीं कल्पे विशेषं प्रतिपादयति । आद्यन्तरान्तसन्धषु कल्पमनूनां कृतबदसमकालम् । नेच्छन्ति ये षडूनं तेषां कल्पो युगसहस्रम् ४२६४०८०००० ॥११॥ बा. भा–कल्पे मनवः कल्पमनवः तेषामाद्यन्तरान्तसन्धिषु कृतयुगतुल्यः कालो यैर्नाप्सितस्तेषां कल्पश्चतुर्युगशतै: नवभिश्चतुर्नवत्यधिकैः भवतीति किमत्रो च्यते । प्रागाद्या व्याख्यानेनैव येषामार्या गतार्थेति । वि. भाव्ये कल्पमनूनां (चतुर्दशमितानां) कृताब्दसमकालं ( कृतयुगवर्षे ) आद्यन्त- रान्तेषु (प्रदिमध्यावसानेषु) सन्च नेच्छन्ति तेषां मते कल्यः षडूनं युगसहस्र भवति । एकसप्ततियुगेरेको मनुर्भवति, परं कल्पे चतुर्दश मनत्रऽतः १४ मनु ७ १यु ४१४ =ee४यु. अत्र चतुर्दशमनुसम्बन्विसन्तृप्रसन्पांशमानं योज्यते तदा वस्तुतः कल्पप्रमाणं भवति, परं ये मनुसम्बन्धिसन्ध्यासन्ध्यांशमानं न गृह्नन्ति तन्मते तु e&.==कल्पः ।११ अब कल्प के सम्बन्ध में विशेष कहते हैं । हि.भा–प्रचायं कल्पमनु (चतुर्दश-संपझ) सम्बन्धी । आदि, मध्य और प्रन्त में सन्धि को कृशब्द ( सत्ययुगवर्ष ) के बराबर नहीं मानते हैं, उनके मत में कल्पप्रमाण छः घटा हुआ एक हजार युग(&e४ युग) होता है ११॥ इकहतर युगों का एक मनु होता है, लेकिन कल्प में चौदह मनु हैं इसलिए. १४ मनु =१४४७१यु= €e४यु, इसमें मनुसम्बन्धी सन्ध्यासन्ध्यांश जोड़ने ही से वास्तवकल्प प्रमाण हो सकता है, जो उनके मन नहीं लेते हैं उनके मत में &e४ यु=कल्प पर यह ठीक नहीं है ।।११॥ इदानीं कल्पसम्बन्धे आर्यभटमतं प्रदर्शयन्नाह मनुसन्ध युगमिच्छयार्यभटस्तन्मनुर्यतः इखयुगः । कल्पश्चतुर्युगांनां सहस्रमष्टाबिकं तस्य ४३५४५६०००० ॥ १२ ॥ DOC वा- भा.-मनोः सन्धि: मनुसंधिः। सधिमिच्छत्यार्यभटः युगतुल्यं प्रायेण । यतः तन्मनुः इखयुगः तस्य मनुस्तन्मनुः स च संख्या निर्युगानि यत्र.....सम. . युग ......क्तद .....•सुक ...मन .....नुयु.....द्वास.........तस्य मन्वन्तरं भव- तीत्यर्थः। एवं चतुर्युगानां सहस्रमष्टाधिकं तस्य कल्पः । तथा चाष्टशते अष्टोत्तर- सहस्र ब्राह्मो दिवसt ग्रहयुगानामिति । । यथा कुडव-प्रस्थद्रोणाचैः मेष राशिः परिच्छिद्यते एवं युगमन्वन्तरकल्पैः काल इति स्मृतिषु पठ्यते । तथाचार्यश्रीषेण- निबद्धे रोमकसिद्धान्ते न पठितः ।