पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः रवि ११ रग ३ चा चंग - १० घंग - १० चग ७४ ५० न्नरान् । ‘भानोर्गनिः शरद्वता रविभिन्नभक्ता' इत्यादि भास्करविधिना राहूव= २चंग ग ग ८चग -३० रग । अत उपपन्नं सर्वम् ॥ । ६ ॥ १५ वि.भा.-रविशभुिक्ती (रविचन्द्रयोगंत) भवदनुगृणे (एकादशदशगुणिने) नम्नैः स्वरजिनं २४७ भक्ते ऽर्थादविगतिरेकादशगुणा विंशत्या भक्ता, चन्द्रगतिदंशगुणा स्वरजिनं ४७ भक्ता तदा माने (रविचन्द्रयोबिम्ब प्रमाणे) भवतः । तत्त्वाष्टगुग्नि- भुनयोः (पज़्वंशति गुग्मित रविगतेरष्टगुर्ति चन्द्रगतेल) विवरं (अन्तरं) षष्टि (६०) भक्त तदा तमसः (राहोः) बिम्बमानं भवेदिनि ॥ ६ ॥ अत्रोपपत्तिः भानोर्गतिः स्वदशभागयुतार्धिता वेत्यादि भास्करोत्तथा रविधिः २० ग+' _=+रगविघोस्त्रिगुणिता यगरौलभक्तति भास्करोक्तं १० १० रग_११ रग २० विधिना चंबि८३ चंग८३ चंगx१०: =३ चंगX १०८चंग x१० = गंगx१० । ७४ ७४X१० ७४० २४७ ७४० अथ दिवाकर निशानाथ परलम्वन संयुतिः रविबिम्वार्षरहिता भूभा बिम्ब दलं भवेदिति संशोषकोक्त विधिना रपलं+अॅपलं-वि३=भूभागं, गतिकसाया रग, अगम ग्रेम स्तिथ्यंशः परलम्बन लिप्तिकेत्युक्तेः परमसम्बनोत्थापना + १५ ' १५ २०४२ भूभाबंद = रग , अंग_११ रग__रग १ रग, अंग_८ रग-३३ रग. ५ ' १५ ४० २५ ४ b १५ १२० बंग–२५ रग, बंग, _५ रग . बंग_ अंग_५ रग दिगुणी करणेन १५ --+--'+- २० ५ २४ ५ ५ २४ २ अंग_५ रमशंभाविं---(१) अत्र प्रथम वर्ग ठे हर भाष्य चतुनि ५ १२ = .