पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ ब्राह्मस्फुटसिद्धान्ते ८चंग २५ रग गुणितो तथा द्वितीयखण्डे हर भाज्यौ पञ्चभिर्गुणितो तदा ६० ६० ८ चग-२५ रग एतावताऽऽचायोंक्त सर्वमुपपन्नम् । (१) एतेन च “भानोर्गतिः शरहता रविभिविभक्ता चन्द्रस्य लोचनगुणा तिथि भाजितेत्यादि " भास्करोक्त भूभा बिम्बानयनमुपपद्यते । सिद्धान्तशेखरे "द्: ११ पंतचा १० रविशशिगती ताड़िते वा विभक्ते कृत्या २० भूभृज्जलविनयनं २४७ स्ते तयोर्मान लिप्ताः । वाणै द्वाभ्यामथ विनिहतेऽर्के १२ दिने १५ स्ते विभक्ते लब्ध्योर्यद्वा भवति विवरं सैहिके यस्य बिम्बम्" अपत्युक्तमिदमाचार्योक्तानुरूपमेव, आचार्योक्तभूभाबिम्बर् ८चंग- २५ रग = २ चंग - ५ रग = श्रीपयुक्त भूभाव“भानोर्गतिः । १५ १२ स्वदशभागयुताऽधता वा चन्द्रस्य विस्वं विधोस्त्रिगुणिता युगझल ७४ भक्ता " भास्कराचार्योक्तमिदं रविचन्द्रयोबिम्बकलानयनं तथा ‘‘भानोर्गतिः शर ५ हता रवि १२ भिर्विभक्ता चन्द्रस्य लोचन २ गुणा तिथि १५ भाजिता च। लब्धान्तरं भवति वाऽवनि भा प्रमाणम् ।। इति भूभाविम्बानयनं चञ्चोपत्यनुरूपमेवेति ।। ६॥ = अब रवि चन्द्र और भूभा के बिम्बानयन को कहते हैं । हि. भा–वि गति को ग्यारह से गुणा कर बीस २० से भाग देने से रवि विस्म्ब का मान होता हैचन्द्रगति को दस से गुणा कर दौ सौ सैंतालीस २४७ से भाग देने से चन्द्र बिम्ब का मान होता है, पचीस गुणित रविगति और आठ गुणित चन्द्रगति के अन्तर को साठ ६० से भाग देने से भूभा का बिभ्बमान होता है इति ॥ ६ ॥ ‘भानोर्गतिः स्वदशभागयुताऽधता वा’ इत्यादि भास्करोक्त विधि से रविव = रग + 'बिम्बं बिघोस्त्रिगुणिता युगशैलभक्ता इस भास्करोक्ति १० रग + रग_११ रग २० से घेवि = ३ घंग – ३ बंगx१०- ३ चंग ४ १० = चंगx १० = बंगx१० ७४ ७४ x १० ७४० ७४० = = = = = = = =

=

= २४७ स्वल्पान्तर से, भुभा बिम्मानयन के लिये '‘दिवाकरनिशनाच परलम्बन संयुतिः । रविबिम्बाधं र द्वाि शुभा बिम्बदनं भवेद" इस संशोधकोक्त विधि से रपन्न+उंपलं-वं १ = भूभावंड