पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ चन्द्रपरमशरज्या लभ्यते तदा चन्द्रविमण्डलीयभुजज्यया किमित्यनुपतेनाऽऽगच्छति चन्द्रपरमशरज्या चन्द्र विमण्डलीयभाज्या चन्द्रमध्यमशरज्या तत्स्वरूपम्= अत्र विमण्डलीयभुजांशस्याज्ञानाद्विदितस्थानीयभुजांश सम एव विमण्डलीय चन्द्रपरमशज्या. सातताकालिकचभुजज्याः भुजांशाः स्वीकृता आचार्येण, तदा चन्द्रमध्यमशरज्या, तथा ज्याचाषयोरभेदस्वमपि स्वीकृतम् तदा चन्द्रपरमशरसपततात्कालिचन्द्रभुज्या, =दन्द्रमध्यमशरः । चन्द्रस्य परमशरांशाः त्रि २ ७० आँसपाततात्कालिकचन्द्रभुज्या = २७०, ततः =चन्द्रमध्यमशर: अयं शरः fत्र सपातचन्द्रगोलदिग्भवत्येतावताऽऽत्रर्योक्तमुपपन्नम् । इदमानयनं न समीचीनं यतः स्थानयवम्बीयचन्द्रभुजांशयोः समत्वं स्वोकृतं शरज्याचापयोरभेदत्वं च स्वीकृतमचर्येणततो वास्तवानयनं क्रियते, स्थानीयचन्द्रभुजांशविमण्डलीय भुजांश-शरशंकुत्पन्नचापीयजात्यत्रिभुजे स्थानीयचन्द्रभुजांशविमण्डलीयभुजांश- योरुपन्नकोणः=चन्द्रपरमशरः, तदा मध्यजा दोज्य त्रिज्यागुणा प्रत्यपश- रेखाकृतिर्भवेदनेन स्थाने श्रवणकोणयोस्तत्कोटिमेव गृहणीयादित्यनेन च परमदा कोज्या. त्रि=स्पविमण्डलीयभुको स्प स्थानीय भुजांश ततः परमशकोज्या त्रि =स्पविमण्डलीयभुको, एतेन चन्द्रस्य विमण्डलीयभुजांशज्ञानं स्प स्थानीय भुजंश भवेदेव, तदोक्तचापीयजात्यत्रिभुजे भुजकोटिज्याकोटिकोटिज्ययोर्जातस्य त्रिज्या कर्णकोटिज्ययोघृतेन समत्वात् त्रि1. विमण्डलीयभुकोज्या=शरकोळ्या. स्थानीयभुकोज्या=शरकोज्या. सपाततत्कालिकचन्द्रभुकोज्या, ततः त्रि. विमण्डलीयभुकोज्या =ारकोज्या सधाततात्कालिक चं भुकोज्य । अस्याश्वपं नवतेविशोध्यं तदा चन्द्रस्य मध्यमशरो भवेदिति । सिद्धान्तशिरोमण भास्कराचार्येणे “सपाततात्कालिकचन्द्रदोज्यसमे २७० हंता व्यासदलेन भक्ता। सुपातिीतद्युतिगोलदि स्याद्विक्षेप इन्दोः स च बाणसंज्ञ" त्यनेनाऽचायक्तानुरूप मेवोक्तम्, सिद्धान्तशेखरे श्रीपतिना 'पातोनितस्य समलिप्तकगीतरश्मेर्पा तेषु ५४ गुणिता त्रियजतुं ६८३ भक्ता । क्षेपो भवत्यनेन, चन्द्रशरानयनं कृतमिदम आचार्यो नु ममेव, केवलमत्र पातस्य क्षेत्रत्वात् सपातचन्द्रमृज्यास्थाने पशुबधा छीता तथा बिखतचन्द्रगुज्ज्याया गुणकस्य चन्द्रपरबखर