पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६७ गवि को गतचालन कला = ०४ yतिथिगत नाविक रविरतिथिरक = ><हारक , नई रविचन्द्रगएयरक ६० ववन्नरः । ६० नथिगम्यक, रविगक निथिगछ » वर की गम्यचालन = ----------------- , इसमें रविचन्द्रगत्त्रन्तरका ६० रवचन्द्रगन्यनर के आचार्यो के उन हुप्रा ।।४।। इदानीं तिष्ठन्ते शरकलानयनमह तंत्रिघन २७० गुण व्यासार्धमजिता चन्द्रपातयोगज्या। विक्षेपकलाः सौम्याः षड्राश्यूनेऽधिके याम्याः ॥५॥ । सुः पङ्गयूने चन्द्रपातयोगे सौम्या प्रदिके याम्या विक्षेपकला भ.- भवन्ति । शेषं स्पष्टायं । अत्रोपपत्तिः । ‘सशातताकालिकचन्द्रदोज्य खगैर्हते' त्यादिभास्करविधिना स्फुटा ॥५॥ वि. भा–चन्द्रपातयोगज्या (सपातताकालिकचन्द्रभुजज्या) सत्रिघन २७० गुणा. व्यासार्ध (त्रिज्या) भक्ता फलं विक्षे (शर) कला भवन्ति, तेन्द्र- पातोगे षड्श्यल्पे सौम्याः (उत्तराः) भवन्ति, इन्द्रपातयोगे यद्राश्यधिके सति याम्याः (दक्षिण:) भवन्तीति ।५।। कान्तिविमण्डलयो: सम्पातः पातः, पातस्थानान्नवत्यंशेन घृतं कार्यं तस्मिन् वृत्ते क्रान्ति विमडलयोरन्तर्गतं चापं चन्द्रपरमशरःविमण्डले यत्र चन्द्रबि केन्द्रमस्ति तदुपरगतं कदम्बप्रोतवृत्तं यत्र क्रान्ति मृत्ते सगति तत्र चन्द्रस्थानम्। चन्द्रबिम्बकेन्द्राश्चन्द्रस्थानं यावत्कदम्बप्रोतवृत्ते चन्द्रमध्यमशरः। पातस्यनाचान्द्र बिम्बकेन्द्रं यावच्चन्द्रविमष्ठलयशुबशाः । पात स्थानाइन्द्रस्थानं याव-इस्पानीय भुजांशा: (सपातात्कासिकचन्द्रगुगांडा )पातस्थानान्नवत्यंशवृत्तं श्रमान्तरतम् । पातस्थानत्परमान्तरबृत्तविमण्डलयोः सम्पातं यावद्विमण्डले नवत्यंशाः। षत- स्यानादेव परमान्तरमुत्तअन्तिवृत्तयोः सम्पा याबदा अन्तिं नवत्वंशः । परमान्तरवृत्ते कान्तिविमच्डसपोरन्तरे चन्द्रपरमशःइति सुषशचैत्पन्न क्षेत्र त्रिभुजम् । पातस्थ नाचन्द्रबिम्बफेन्द्र यावडिमण्डले निमज्जनबशुशः कर्त्तः सुपाततक्तालिक चन्द्रभुजांशः कन्टिबुत्ते कोटि: । यदुबिम्बकेन्द्रस्थानयोरन्तरे कदनोतवृत्ते वनमध्यमश्वरो भुव इति शुगेर तीियं पापीयं वाय शुिबमेढबपीयभावनिजयोच्चखाबावानुभावः कि, यदि नियम