पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ चतुर्दशभेदाः।) यस्मादिन्द्वर्कग्रहणयोपरिज्ञानादिति चतुर्दशभेदज्ञानं भवति तस्माच्छशिरविग्रहणे अहं प्रवक्ष्यामीति ॥१-२-३।। वि. भा. सद्भिः (वेदज्ञः सगणकंवf) प्रायः (बाहुल्येन) पर्वज्ञानार्थं कालज्ञानमिष्यते (अमावास्यापूणिमादिपर्वणां प्रारम्भन्तसमयौ प्रधानतया वेदविहितकर्मानुष्ठानाय तद्विदां प्रयोजनीभूतो भवतोऽतएव ज्योतिःशास्त्रेऽपि मुख्यतया तत्तपर्वणामेव कस्मिन् काले आरम्भः कस्मिन् कालेऽत इत्यस्यैवात्र गम: क्रियत इति भावःचन्द्रसूर्यग्रहणयोर्शनार्थं ये वास्तवभेदा: (दिग्देश कालावरण द्याः) तेऽधोलिखितभेदैः स्फुटा भवन्ति । दिग्भेदः (चन्द्रग्रहणे प्रक प्रग्रहणं, सूर्यग्रहणे च पश्वान्), वर्णभेदः (चन्द्रग्रहणे-छर्धग्रासार्धाधिकग्राससर्व ग्राससादिषु चन्द्रस्य कृष्ण-कृष्णरक्त-पिशङ्गवर्णादयो भवन्ति । सूर्यग्रहणे सूर्यस्य वर्ः सर्वदा कृष्ण एव भवति) वलनभेदः (स्पाशिकमौक्षिक्वलने पूर्वपश्चिमतश्चन्द्र- ग्रहणे, सूर्यग्रहणे च पश्चिमपूर्वतः) वेला (समयभेदः) चन्द्रग्रहणे सर्वदा तिथ्यन्त एव प्रग्रहः, सूर्यग्रहणे स नियमो नास्ति, निमोलनोन्मीलने (चन्द्रग्रहणे सूर्यग्रहणे च परस्परं वैपरीत्येन भवत इति तत्रापि भेदः) स्थितिभेदः (चन्द्रग्रहे महती स्थितिः, सूर्यग्रहे लघुरिति), विमर्दकालभेदः (चन्द्रग्रहणे महान् भूयं ग्रहणे चाल्पःस्पर्शः (स्पर्शकालनिर्णयः) चन्द्रग्रहणे स्थिरयञ्च, सूर्यग्रहणे च लम्बन संस्कृतस्थिरयत्छायाभेदः (स्वस्वशङ्कुभेदात् प्रग्रहणादिषु भवेदेव) मोक्षभेदः (चन्द्रग्रहे पश्चिमतः सूर्यग्रहे च पूर्वतो मोक्षः) प्रास भेदः (चन्द्रग्रहे शराव-सूर्यग्रहे च तसंस्कृतशरतः ) इष्टप्रासभेदः (चन्द्रग्रहे तत्कालशराद् गणितागतस्थित्यधच्च, सूर्यग्रहणे नतिसंस्कृतशरात्-स्फुटस्थित्यर्धेच) परिलेखभेदः (चन्द्रग्रहणे गणिता गतशरात्सूर्यग्रहणे च नतिसंस्कृतशरात्एवमत्र चतुर्दश भेदा भवन्ति, यतो रविचन्द्रयोर्ह्णज्ञानाच्चतुर्दशभेदज्ञानं भवत्यतश्चन्द्रसूर्यग्रहणे अहं प्रवक्ष्यामीति । १-२३॥ हि. भा–अच्छे गणक लोग प्रायः पर्वज्ञान के लिये समयज्ञान को कहते हैं अर्थात् अमावास्या-पूणिमा आदि प्रयों के प्रारम्भ और अन्त समय प्रधान रूप से बेदोक्त कर्मा नुष्ठान के लिए सगणकों च वेदकों को प्रयोजनीभूत होते हैं अतएव ज्योतिःशास्त्र में भी मुख्य रूप से उन पब का किस समय में आरम्भ होता है और किस समय में अन्त होता है इसी आ शांन किया जाता है, चन्द्रग्रहण और सूर्यग्रहण के ज्ञान के लिये जो वास्तव भेद (दिकं देखकालादि) हैं वे निम्नलिखित भेदों से स्फुट होते हैं, दिग्भेद (चन्द्रग्रहण में पूर्व दिशा में प्रश्नहख होता है और सूर्यग्रहण में पदिचम में होता है) वर्णभेद (चन्द्रग्रहण में प्रथैलसघिकग्रास-सर्वग्रासदि में चन्द्र के वर्ण कृष्ण-कृष्णरक्त-कपिलवर्ण प्रदि होते ३६ सूर्य हुख में सूर्ये आ वणं सदा कुष्ठ ही होता है ) वतनभेद (चन्द्रग्रहण में स्पाश्चित्र असम और भौतिक वसन पूर्वी और पश्चिम से सूर्यग्रहण में पश्चिम और पूर्वे) वेला () के (चन्द्रइव की दुवा तिच्यन्त ही में बह होता है, सूपंग्रह में वह मिलबम