पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्तः चन्द्रग्रहाधिकार अथ चन्द्रप्रहणाधिकारो व्यख्यायते तत्रादौ तदारम्भप्रयोजनमाह कालज्ञानं प्रायः पर्वशानामिध्यते सः । शशिभास्करग्रहणयोर्वास्तवभेदः स्फुटा भेदैः १॥ विग्वर्णवलनवेलानिमीलनोन्मीलनस्थितिविमः। स्पर्शांच्यामोक्षप्रासेष्टप्रासपरि लेताः २१॥ भैबावचतुर्दश तयोरिन्दुकंग्रहणयोः परिशनात् । यस्माद् भेदज्ञानं तस्मात् प्रहले प्रवक्ष्यामि ॥३॥ मु- भा.-सद्भिः सद्गणकै: प्रायो बाहुल्येन पवंशानाथं कामानमिष्यते । तद्विपरीतेनार्थात् पवंज्ञानात् कालज्ञानं च स्फुटम् । कालशानाद्यज्ञादिक्रिया स्फुटेति फलितार्थः। शिभास्करग्रहणयोनौं ये वास्तवभेदा दिग्देशकालावरणाचास्ते भेदैर्वक्ष्यमाणैः स्फुटाः । चतुर्दशभेदाश्च दिग्वर्णवलनबेलाद्याः स्फुटाः । (दिभेदद्व न्द्रस्य प्राकू प्रग्रहणं रवेः पश्चात् । वर्णभेदश्चन्द्रस्यार्धापाद्यादिप्रासे झप्रादयो वर्णा रवेः सवंद कृष्णः । वलनभेदश्चन्द्रग्रहे स्पर्शमोक्षोद्भववलने प्रायश्चिमतो देये र विग्रहे परिचमपूर्वतः । वेलासमयश्चन्द्रग्रहे सदा तिच्यन्त एव मध्यग्रहः सूर्यग्रहे स नियमो नैव । निमीलनोन्मीसने च शशिसूर्यग्रहणयोमियो यस्ता शतो भवत इति तत्रापि भेदः स्थितिर चन्द्रग्रहे महतो रविग्रहे लक्षुरिति । एवं विबड़े कासश्च चन्द्रग्रहे महान् रविग्रहे लघुः । स्पसैः पञ्चलक्षनिर्णयश्च धनहे स्थित्यर्धाद्दविग्रहे सम्बनसंस्कृतस्थित्यर्धव । छायाभेदश्य प्रश्नहणादिषु स्वस्वश्च कुभेदात् प्रसिद्धः । मोक्षमेददल धन्द्रग्रहे पद्धविग्रहे प्र मोक्षः । असफेद-धन ग्रहे झरती रविग्रहे नतिसंतावरतः । इष्टाखश्चन्द्रशेहे तसारा- मणितागतास्विस्य विग्रहे मतङस्तथराव स्पष्टस्वित्या । परिश्रे- भेदश्च चन्नप्रहे यणितागतश्चात् रविषहे गतिसंस्कृतात् । एवमश्र जित् । वर्ल्ड २। बसन ३। सा ४। निमोसन । उन्मीशन ६। निटि 91 बिबई छ । स्वर्ण है क्या ९० । मया ११ । आख १२ । इआण २३ । परिनेछ ।