पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ ह्मस्फुटसिद्धान्ते अत्रोपपत्तिः। कुज्या : । क्रान्तिज्या कोटिः। अग्रा कर्णः। इत्यक्षक्षेत्रे प्रसिद्धम् । ततो यदि लम्बज्याकोट्या त्रिज्या कर्णस्तदा क्रान्तिज्याकट्या किं क्रांज्या त्रि जाताग्रा=क्रया- त्रि। अग्रावगनात्रिज्यावर्गात्पदमग्रा कोटिज्या तद् द्विगुणमे- वोदयास्तसूत्रं प्रसिद्धमिति ।।६४।। लज्य विव. भा.-क्रान्ति: (क्रान्तिज्या) त्रिज्यागुणिता लम्बज्यया भक्त तदाऽग्रा स्यात् । इयं क्षितिजे प्राच्यपरा (पूर्वापरा) भवत्यर्थात् पूर्वस्यां दिशि परेिंचमायां दिशि च पूर्वस्वस्तिकपश्चिमस्वस्तिकाभ्यां यथा दिक्का भवति, तत् त्रिज्यावर्गान्तर मूलं द्विगुणं तदोदयास्तसूत्रं भवतीति ॥६४॥ अत्रोपपतिः यदि लम्बज्यया त्रिज्या लभ्यते तद क्रान्तिज्यया किमित्यक्षक्षेत्रानुपातेन त्रि. क्रांज्य समागच्छत्यम् =.त्रिज्यावर्गेऽग्रवर्गविशोधिते पदे च गृहीतेऽप्रकोटिज्या त्रि-अश्रा एतद् द्विगुए मेवोदयास्तसूत्रो भवतीति । सिद्धान्तशेखरे “पूर्वा लंज्यो /' पराया क्षितिजे कृताग्रा तत् त्रिज्यकावर्णविशेषमूलम् । द्विनिघ्नमुक्तं खलु याम्यसौम्यं गोलप्रवीणैरुदयास्तसूत्रम्” श्रीपत्युक्तमिदं सिद्धान्तशिरोमणौ 'क्ष्म:जे शूरात्रसम मण्डलमध्यभागजीवाऽ मुका भवति पूर्वपराशयोः साॐ भास्करोक्तमिदं चाऽऽचाय क्तानुरूपमेवेति ॥६४॥ सब उदयास्तसूत्र को कहते हैं। हि.भा. -क्रान्तिज्या को त्रिज्या से गुणा कर लम्बज्या से भाग देने से अग्रा होती है, यह मग्रा पूर्व दिशा में और पश्चिम दिशा में पूर्वंस्वस्तिक और पश्चिम स्वस्तिक से यथादि होती हैइसके और त्रिज्या के वर्णान्तरसूल को हिंगुणित करने के उदयास्त सूत्र होता है इति ।।६।। नृपपति यदि लम्बज्या में त्रिज्या पाते हैं तो कांतिज्या में क्या इस अक्षक्ष अनुपात से लगा त्रि. व्या आती है, =प्रग्रा, त्रिज्या वर्गों में प्रश्न वर्गों को घटाकर मूल सेने से अग्राकोटिया -- -- होती है। इसको द्विध्रुवित करने से उदयास्त सूत्र होता है, सिद्धान्तशेखर में ‘पूर्वापरा वा