पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः १५१ क्षितिजे त्प्र' इयादि सं उपपति में लिवित इलोक से औपति तया सिद्धान्तशिरोम७ि में 'माजे पुरात्रमममण्डसमध्यभागी वाऽप्रका' इत्यादि से मास्कराणायं भो माणायातु रूप ही कहते हैं इति ॥६॥ इदानीं शकुंतलानयनमाह अक्षज्याशकुवषाल्लम्मकलग्घोबयास्तमयसूत्रात् । दक्षिणतः शङ्कुतलं विववे | रात्रौ तदुत्तरतः ॥६५।। ङ. भा.स्पष्टायंम् । अत्रोपपत्तिः । अक्षवशतो दिवाऽहोरात्रवृत्तानि दक्षिणतो रात्रावुत्तरतो नतान्थतो दिवा शकुतलं दक्षिणं रात्रावुत्तरं भवति । मक्षक्षेत्रनुपातेन शकुतः लानयनं स्फुटम् ।।६५।। वि. भा.-अक्षज्याशङ्कुधातात् लम्बज्यया भक्ताल्मषं शकुतसं भवति, तद दिने उदयास्तसूत्राद् दक्षिणतो रात्रावृत्तरतश्च भवतीति ॥६५॥ अत्रोपपतिः . ती प्रहात् क्षितिजघरातलोपरि यो लम्बः स शन्न:। श-मूलादुदयास्तसूत्र पर्यन्तं शङ्कतलम् । क्षितिजादुपरि दक्षिणतोहोरात्रवृत्तस्गं गतत्वाद दिने तब्धत लमुदयास्तमूत्राद् दक्षिणतः क्षितिजादघश्चाहोरात्रवृत्तस्योत्तरतो गतत्वाद्रात्रादुत्तरत उदयास्तसूत्राच्,तलं भवतीति गोलोपरि स्फुटं दृश्यते । प्रक्षफूत्रानुपातेना 'यदि लम्बज्ययाऽक्षज्या लभ्यते तदा शइना किमिति' ऽनेन इ के.तसम्- 'स ” - सिदान्तशेखरेपलज्यया सङ्ग.णितत् स्वशॉन भक्तात् असमाप्यते यत् । यम्योत्तरं शतलं भवेतद् दिवा २बन्योरुदयास्तसूत्रातू" श्रीपयुक्तमिदं, सिद्धान्त- शिरोमण ‘सूत्राद् दिवाशतसं यमाशं याम्य गत हि निश्च' कुणोष्णे। प्रथए सौम्यां निशि सौम्यमस्मात् सक्तियुक्तं नृतलं निरुक्तम्’ भास्करोक्तमिद' णम् क्तानुपमेवेति. ॥६५।। प्रब बतलानवल को कहते हैं हि. भा.-प्रक्षया और इ.के बात को सम्बया से भाग देने के बल परग होता है वह दिन में उपचास्तसूप से दकिए बौर रात्रि में उत्तर क्षेत्र है | प। अरि सम्म में अखाच्या पाते हैं में का अनुभव वह