पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रयनाधिकारः ३५७ रविशङ्कुरपेक्षितस्तदा राज्यञ्चकन्तराभिनंतनाडिकाभिः शङ्कुः साध्य इति ।। ६३ ॥ अत्रोपपत्तिः क्षितिजादधः स्थिते रवावेव चन्द्रशृङ्गोन्नतिट्टी या भवतीत्यधो याम्योतर- वृत्तान्तकलज्ञःनाय रात्र्यर्धश्नन्ति रतो नतनाडिकासाधनमुक्तमाचार्येण, सिद्धान्त शेखरे “हिमांशुश्रुङ्गोत्रतये तु रात्रेर्गुहावशेपैरसुभिर्नतैर्वा । प्रसाधयेदुक्तवदेव शङ्कुं स्वसाघनैर्गालविपर्ययेण श्रोपयुक्तमिदं, सिद्धान्तशिरोमणौ ‘निशाविशे बैरनुमिगतैर्वा यथाक्रमं गोलविपर्ययेण । रवेरधः शङ्कृरिति” भास्करोक्तञ्चाऽऽचा- यक्यनुरूपमेवेति ॥ ६३ ॥ अव चन्द्रशृङ्गोन्नति में रविशङ्कू के लिये विशेष कहते हैं हि. भा.--पश्चिम दिशा में चन्द्रश्नोन्नति के लिये रात्रि की गतषटी (उन्नत घटो) से, पूर्व दिशा में रात्रि की शेष घटी (उम्नत घटी) से ‘गतोषाल्पस्याह्नःइत्यादि से विपरीत (उल्टा) गोलविधि से रवि का अघः शङ्कुसाघन करना । नतनाड़ी से भी आचार्यो कथित विधि से शकुछ साधन करना चाहिये इति ।।६३।। उपपत्ति क्षितिज से नीचे रवि के रहने ही से चन्द्र शृङ्गोन्नति दृश्य होती है, इसलिये अघोयाम्योत्तरवृत्त से नतकाल ज्ञान के लिये रात्र्यधै और रवि के अन्तर से नतनाड़ी का साधन आचार्य ने कहा है । सिद्धान्तशेखर में हिमांशुश्रुङ्गोन्नतये तु रात्रेः इत्यादि सं० उपपत्ति में लिखित श्लोक से श्रीपति तथा सिद्धान्तशिरोमणि में 'निशावशेषेरसुभिः’ इत्यादि संस्कृत उपपत्ति में लिखित पद्य से भास्कराचार्य ने भी आचार्योंक्ति के अनुरूप ही कहा है इति ।। ६३ ।। इदानीमुदयास्तसूत्रमाह क्षितिजेऽग्रा प्राच्यपराक्रान्तिस्त्रिज्यागुणाऽवलम्बहूता । द्विगुणमुदयास्तसूत्र तत् त्रिज्याकृतिवियुक्तपदम् ॥६४ ॥ सु. भा.-क्रान्तिः शान्तिज्या त्रिज्यागुणाऽवलम्बेन लम्बज्यया हृता तदा । स्यात्। इयमग्रा क्षितिजे प्राच्यपरा भवति । अर्थात् क्षितिजे प्राचि प्रतीच्यां च प्रागपरस्वस्तिकाभ्यां यथा दिबकाऽग्ना भवतीत्यर्थः । तत्त्रिज्याकृतिबिंयुक्तपदं द्विगुणमुदयास्तसूत्रं भवेदिति ।