पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ ब्राह्मस्फुटसिद्धान्ते प्रसिद्धा । याम्ये याम्यभुजेऽनयोरङ्ग लान्तरमृदगुत्तरभुजेऽपोरैक्य यत्तल्लद्वगुणं लम्बज्यागुणं छयाकणहृतं फलं क्रन्तिः क्रन्तिज्या स्यादिति । अत्रोपपत्तिः । उत्तरगोले पूर्वविधिना याम्यो भुजः=वि-कpग्रा=नु । अत: कर्णहृताग्र=त्रि-भु । दक्षिणगोले स वेद यश्रो भुः=वि+कग्र=नु अत: कर्णवृत्ताग्रा=भु-वि । एवं याम्ये भुजे भुजपलभयोरन्तरं कर्णवृताग्रा फलता । उत्तरगोले सौम्यो भुजः=कअ–वि=भु । अतः कअ=व+भु । एवं की दृतग्रानयनमुपपन्नम् । कर्णवृत्ताग्रा त्रिज्यागुणा छायाकर्णहृता जाताग्रा अ• त्रि । इयं लम्बज्यागुणा त्रिज्याभक्ताऽक्षक्ष त्रसाजात्याज्जाता क्रान्ति छाक लंज्या- कअ । अत उपपद्यते क्रान्तिज्यानयनम् ॥६०॥ छ। क वि. भा.-शङ्कुप्राच्यपरान्तरं (लघुद्वादशाङ्गुलसम्बन्धी भुजः) विषु वच्छाया (पलभा), याभ्ये (दक्षिणभुजे) ऽनयोरङ्गुलान्तरं, उदकु (उत्तरभुजे) अनयोरैक्यं यत्तल्लस्वगुणं लम्बज्यागुणितं), छायाकर्णभक्तं तदा क्रान्तिः (क्रान्ति ज्या) भवेदिति ।६०। ( अत्रोपपत्तिः . उत्तरगोले (५८ श्लोकोक्त्या) दक्षिणभुजः=पभा-कर्णवृत्तग्रा=नु अतः क्षंवृत्ताग्रा=पलभा-छु । एतेन दक्षिणे भुजे भुजपलभयोरन्तरं कर्णवृत्तग्रा निष्पन्न, उत्तरगोले उत्तरभुजः = कर्णवृत्तग्रा-पलभा,= भु, अत: कर्णवृत्ताग्राः पलभा+भु, ततोऽनुपातेना ‘यदि छायाकर्णने कर्णवृत्ताग्रा लभ्यते तदा त्रिज्यया किमिति'ऽनेनाग्राः कर्णवृत्ताग्रात्रि ततो यदि त्रिज्या लम्बज्या लभ्यते तदाऽग्रया छ|क लंज्य.अग्रालंज्यागंवत्ताग्रात्रि विकमित्यनुपातेन क्रान्तिज्याः छ।कत्रेि लंज्या करीवृत्ताग्रा एतेनाऽऽचायॉक्तमुपपन्नम् । सिद्धान्तशेखरे "खानरान्तरपल छक प्रभयोर्भवेद्यद् याम्येऽन्तरं युतिरुदद्युतिवृत्तजग्रा 1 लम्बाहता भवति कर्णहृताई पमज्येत" श्रीपयुक्तमिदमाचार्योक्तानुरूपमेव, सूर्यसिद्धान्तेऽपि “इष्टाग्री तु सम्बष्या स्व फर्णाङ्गुभाजितेत्यादि ब्रह्मणुमो (आचार्टी) तसदृशमेवेति ।६०॥ अब भुज और छाया से नन्तिज्यानयन को कहते हैं। हेि. आ-त्रिभुव में पसभा सौर सञ्चदशाङ्गुत खम्बची मुंज के अन्तर को