पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५३ और उनर भुज में इन दोनों के योग को लम्जश्या से गुणाकर छायाएँ से भाग देने मे निज्या होती है इति 1६० उपपत्ति उमर गोल में (५८ इलोको क्तं मे। दक्षिणभुग =पमा-कर्घृतप्रा= मु. प्रत: कर्घृताप्र =पभ-भ इममे दक्षिण मुद्र में मुख र पलभा व Eन्तर कवृताग्रा मिद हुई, जत रगल में उत्तरभुज=कर्णावृतप्रा-पभT=भु प्रनः करणशृशप्रा = पभा+¥, अब अनुमत करते हैं यदि छायाकणं मे कथं वृत्तान पाते हैं न त्रिज्या = प इसने कर्णावृतप्रfित्र अगा आती है। " = -प्रग्र, इससे अनुपात करते हैं यदि त्रिज्या में मGश ., छ। पाते हैं तो प्रमाण में मय, इससे लिया ग़ाती है, संE= .संण्या.द्रशालंय.कर्णधृतप्र.नि__ त्रि डाक. समय. वूिनाम्ना. = फ्रांज् धा इससे आचार्योक्त ठपषम हुआ, सिद्धान्तशेलर में "रेसाभरान्तर- पलप्रभयो:" इरपःदि संस्कृतोपपति में लिक्षित इलक से औपनि आचार्योतानुरूप ही कहते हैं. मूर्यसिद्धान्त में भी "दुष्टानामनी तु बम्बम्या स्वकर्णाङ्गुलभाजित" इत्यादि अवगत सदृश ही है इति ॥६०॥ । इदानीं क्रान्तिज्यातो रआनयनमाह कान्तिर्यासार्थगुणा जिनभागत्रयाहता चतुरभावे। कक्षीय कार्षात् प्रोझा तुलादी सभार्योन ॥६१॥ धक्राव् प्रभु भृगणे स्फुटोऽसकृद् धनमृद्ध बनेत्रकम्। अस्मद् अन्तरयुगपुणतो मध्यमः प्रायद ॥६॥ सु.भा.-कान्तिःन्ति ज्या ध्यासनेत्रिज्यया गुण जिनज्यया इतादोग्य भवति । तद्धनुर्वयंस्यं प्रथमपादेऽजादौ राशित्रये स्फुटः सूर्यःकदो रात्रि त । मुश्चकाद्वत् प्रोग दोषं स्फुटार्कः। एवं तुमादौ राशिये तनुषा सभार्बन समः स्फुटोऽर्कः । मृगदं गलित्रये च षड् द्वादशराशिभ्यस्तनुः श्रोष्ट क्षेत्रं भूटो

तत्रासकृद्ग्रहणे मन्दफले धनं धने च खं मन्दफलं देव तदा स्वदेहे भक्ष्यभोज्ञ

भवति । अस्माद् देशान्तरयुगयुगत:। अर्वाक् शश्वन्तरञ्जसश्वर्तित पश्चिम देशान्तरञ्जमर्राईसदस्मल् स्वदेशयमध्यमाञ्जलिं प्रययुखिता गतो भयमः