पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः ३५१ अत्रोपपतिः । महाभाद्वुदयास्तसूत्रात् शइकुमूलऽयंन्तं शइकुंतलं लघुद्वादश इगुलझे चाक्ष अमात्याच्छायावृत्तीयोदयम्ममूत्रानुलघुइझुमूल पर्य न्तमन्तरं पलभेति सर्व गोलविदां स्फुटमेवेति ॥५॥ वि. भा. -इष्टच्छायावृत्त तदग्रयोरर्यापूर्वापरदिशः परिणनाग्रयोगंतं मूत्र मुदयास्तसूत्रम् । शोरनुपातादयच्छङ्कुमूलात्तदन्तरं (उदयास्तमूत्रपर्यन्तमन्नर) विषुवच्छाया (पलभ) भवति, इह (प्रस्मिन् छायावृत्त) भुजपल भाश्रमग्रा च बोध्येति ॥५॥ b अत्रोपपतिः छायाव्यामर्धवृत्तपरिणतयोः पूर्वापरदिशोरप्रयोगंतं मूत्रमुदयास्तमूत्र संज्ञकम् । तत्रोदयास्तसूत्रशङ्कुमूलयोरन्तरं शङ्कुनलम् । छायावृत्ते शङ्कुत लं पलभातुल्यमेव भवति, तेन छायावृत्तीयोदयास्तसूत्रे रचिते यथानियमं द्वादश इगुलशङ्को स्थापिते च तयोरन्तरं गणितेन पलमातुल्यं स्वरूपेणाङ्गुवादिना मापिते च प्रत्यक्षत: पलमातुल्यं भवतीति । सिद्धान्तशेखरे ‘ईष्टप्रभया वमये तदग्रया सूत्रं हि यत् स्यादुदयास्तसश्चितम् । त्रैराशिचे नास्य नरस्य बान्तरं पलप्रभाऽसौ प्रकटैव लयते ” श्रीपत्युक्तमिदमाशयतानुरूपमेवेति ॥॥५॥ अब इष्टद्ययावृत्त में पसमा और अघ्रा को संस्थिति को कहते हैं हि.भ.-ईष्टछायावृत में परिणत पूर्व और "हिम दिशा की प्रभागों का अलबत सूत्र उदयास्त सूत्र है, शङ्कु मूल से उसका प्रन्तर पसभा होती है, पर इव वावृत्त में सुण और पसभा से प्रश्न सभनन थाहिए शeि 1940 बाया यासर्गवृत में परिखत पूवं धौर पचम दिवा की मात्राओं का पति सूत्र उदयास्त सूत्र है, से उबगस्त सूत्र के ऊपर का तल है, परशु षबाबूत में शतम भौर पक्षग तुरूप होता है, (इसके जिले भुवं सो की उषषति वेदिरे) अत: आणार्वोक्त मुक्ति का है, खिडग्धोखर में "आशा भवे’ इत्यादि बंसोथति में लिखित औपवि प्रकार आचार्योवानुम ही है इति ॥ इदानीं शुषवषाम्यां कान्तिधानयनमाह आकुञ्जयपरान्तारविषयस्यानुसारं शस्बे सबथैलब अमी इकड़ी शान्तिः ॥२०॥ सुबाकान्छपयन्तरं गृखंबी इमाः । विरुवा पक्षमा