पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः ३४६ इदानीं प्रकारन्तरेण् पनमान्नानमाह छायावृत्तागोना सौम्येन युतान्तरेण यग्येन । विषुवच्छायाऽजादिषु तुलादिष तथऽन्तरं हीनम् ॥५८॥ सु. भा.-छायावृताया यथादिका कवृत्ताया मौम्येन अनटूरा हे दम- इथूलशङ्खुनलप्रच्यप रानरेण भुजेनोन याम्येन भुजेन च युता । एवम्- जादिषु राशिषु अर्थादुत्तरगोले । तुलादिषु चार्थाद्दक्षिगोले नयैव तदनरं भुजमानं हीन्छयावृत्ताग्रया तदा विषुवच्छाया भवतीत्यर्थः । अत्रोपपत्तिः । बृहच्छङ्कुलाग्रासंस्का”ण मु जो भवति । लघुशरे तु शकुतल विषुवती । अग्रा ययाकवृत्ताग्रा यथा दि । पुनरगोले सममण्डल प्रवेशात् पूर्वं छायावृत्ताग्रा पलभोना सौम्यो भुजोऽत: सौम्येन भुजेनना छाया वृत्ताग्रा पलभा । सममण्डलप्रवेशदुपरि पलभातदछयावृनाग्रा शुद्धा भवति ततोऽत्रशिष्टं दक्षिणो भुजोऽतस्तेन युता साम्रा विषुवती भत्रेति । दक्षिणगोले सवंद विषु वनयवृत्ताग्रयोर्योगेन भुजमानमतस्तच्छायत्त प्रया होनं पलना भवेदिति स्फुटमेव ॥५८॥ वि. भा.-छायावृत्ताग्रा (कर्णवृत्तग्रा)यथा सिक्काजादिषु (मे शादिषु)राशिषु अर्थादुत्तरगोले सौम्येन(उत्तरेए) अन्तरेण (द्वादशाङ्गुलशकू मूल पूर्वापरान्तरेणार्था दु भुजेन) ऊना (होना). याम्येन (दक्षिणेन) भुजेन युता तदा विषुवच्छया (पल) भवति, तथा तुलादिषु राशिध्वर्याद्दक्षिणगोले तदन्तरं (सुजमानं) हीनं छायावृत्ताग्रया तदा विषुवच्या भवतीति ।।८।। अत्रोपपतः

-.

छायाकर्णगोले शङ्कुतलं पलमातुल्यं भवति कथमिति प्रदश्यंते. पभ. इस १२त्रि पभा. १२. त्रि १२ = शङ् कुतलम् । यह प्रत १२• वाक = शङ्कु = इशं उत्थापनेन षभा.१२. तलम् । छायाकर्णगोले घाइतलग्= १२. कवि प्रम, श्रतलाभासंस्का- रेण भुजो भवति, छायाकर्णवृत्ताग यथा दिला, उत्तरयोसे रवेः समप्रवेशात् पूर्वं छायावृत्ताग्रा शङ्कुतलतुल्यया पसभया हीना तदोत्तरभुजो भवेदत उत्तरेण भुन हीना याच ऐवृत्ताश्रा पण भा भवेत् । समप्रवेशादुपर पसभायां छायाव गंवृत्तान गुढा भवति, ततोवशिष्टं दक्षिणे सुबोऽनुस्तेन मुख पवमा भवति, दक्षिणगोले सर्वदैव छायाकर्णवृत्तात्र यसभयमेन सुबो भवस्यतश्यावृत्ताश्रया हीनं भुज मानं पलमा भवेदित सिद्धान्तमीश्वरे शायावक्षयविहिता सैव सौम्यान्तरेण